________________
१००
अिध्याय:
168
172
176
मानसारे ललाटे चित्र(त्र) भागेकमधो मूर्ध्नि विशालकम् । वस्यो कर्ण(ण्ठ)मागेन कर्णकम्पान्जवाजनम् ।। ८३ ॥ पत्रवल्यादिरश्च पत्रचित्राभिभूषितम् । सर्वालङ्कारसंयुक्तं पुष्पबोध(धि)कमीरितम् ॥ ८४ ॥
पपीठवदाकार दण्डकादीनि विन्यसेत् । क्षुद्रकम्पं च(म्पैश्च) पद्मश्च पुष्परत्नश्च भूषितम् ॥८५ ॥ तरका() एण्डका(का) चैव बोधिकादीनि पालिका । एकवनं द्विवक्रं वा त्रिवत्रं चतुराननम् ॥८६॥ पञ्चषट् सप्ताष्टं वा यथा शक्तिवशान्न्यसेत् । तस्याधो वीरकर्णे(ण्ठे) तु फलका बोधिकान्तरम् ॥ ७ ॥ प्राधारार्थ तु शोभार्थ सिंहचित्रादिमण्डितम् । वीरकर्ण(ण्ठ)स्योदयं ज्ञात्वा नवभाग(गे) विभाजिते ॥८॥ एकांशं पादुकं कुर्तात्पञ्चभागं तु संग्रहम् । तदूर्ध्वं क(हा)रिकांस(कमंशं) स्यादन्जमंशेन कारयेत् ॥ ८ ॥ तदूर्वा वाजनं चांशं संग्रहं च द्विवक्रयुक् । पद्माप्राकृतिरप्रादीन रेखा मूलवती न्यसेत् ।। ६०॥ रत्नवल्यादि[ना संभूष्य शेषं युक्तमा प्रयोजयेत् । संग्रह(ह)रूपमित्युक्तं वीरकणे(ण्ठे) पुरान्वितम् ॥ ६१ ॥ पद(दा)ङ्गाद्वदनं कृत्वा पश्चादुद्धृतहस्तवत् । वदेव सिंहादिरूपैर्वा नाटकाद्यैरखतम् ॥ २ ॥ एतत्तु मुष्टिवन्धं स्यात्फलकोचं त्रिभागिकम् । एकांशो(शमु)त्सन्धितुङ्गं स्यात्तदधो क्षेपणा(एम)शकम् ॥ १३ ॥ तदधोऽब्जा(जर्म)शं पक्षं च मंशेनाजमथापि वा। कुम्भोचं चाष्टभागेन चांशेन पद्मकम्पकम् ॥६४ ॥ कुम्भाधो(धश्) चोर्ध्वदेशे तु वटपत्रादिशोभितम् । निमं च ताटिकादीनि युक्तमा प्रागुक्तवन्नयेत् ॥६५॥ कुम्भस्तम्भप्रतिस्तम्भे कोष्ठकादीनि का(चा)अधिक। कुम्भस्तम्भानि सर्वेषामेवमुक्तं पुरातनैः ॥६६ ॥
180
184
188
192