________________
१५]
स्तम्भलक्षणम् . यथाशोमं तत:(था) कुर्यात्तस्याधो वीरकर्ण(ण्ठ)कम् । पादतारसमोत्सेध विस्तारं तत्समं भवेत् ॥४१॥ तस्याधो फलकादीना(नि) पूर्ववत्कारयेत्क्रमात् । कुम्भस्तम्भमिति प्रोक्तं कोष्ठस्तम्भादि वक्ष्यते ॥ ४२ ॥ कोष्ठकं तद्विपार्श्वे तु ऋजु पादाकृति स्त(त)था । पारस्यो(मुत्तरादींश्च कोष्ठवासाकृति(ती)स्तथा ॥४३॥ तदेव कोष्ठपादे च तदूर्ध्वं परादिकम् । मूखपादविशालेन पजरादीनि कारयेत् ॥४४॥ परं च द्विदण्डेन वदध चोर्ध्वकै (के) गलम् । वदूर्ध्वं च द्विदण्डेन नासिकाशिखरान्वितम् ॥ ४५ ॥ तदर्ध स्तूपिकोत्तुङ्गे(ग) तन्मा(न्म)हानासिकाश्रये । अथवा मूलपादोच्चं पङ्किरन्ध्राष्टभाजिते ॥ ४६॥ तत्तद्भागे गुणांशेन कोष्ठोधै भूषणोदयम् । तत्तुङ्गं पञ्चधा कृत्वा चैकांशं पखरोदयम् ॥ ४७ ॥ तत्सम प्रोवतुङ्गं स्यात्तद्वयं नासितुङ्गकम् । स्तूपितुङ्गं तदर्ध स्यामासिकामं च तत्समम् ॥४८॥ द्विदण्डारण्डवृध्या च दशदण्डअवसानकम् ।। पञ्जरादिविशालं यच्छेषं चोर्वेऽधिकम् ॥ ४६ ॥ एकोनविंशदशं स्यात्पनरोच्चं विभाजिते । द्विभागं चोत्तरोत्तुङ्गमेकाशं वाजनोदयम् ॥५०॥ तदूर्ध्वपन द्विभागं स्याद्वाजनं चैकभागिकम् । मष्टांशेन कपोतोश्चं तदूर्ध्व प्रा(चा)लिङ्गमंशकम् ॥ ५१ ।। तत्सममन्तरितं चोर्ध्वं ग्रंशं तत्प्रतिकोन्नतम् । तदूवें वाजनं चांशं शेषं युक्तमा प्रयोजयेत् ॥५२॥ प्रोवनर त्रिधा भज्यमेकांशं वेदिकोमतम् । प्रोवतुङ्ग सपादांशं शेषांशं प्रोवभूषणम् ।। ५३ ॥ वेदिकोषं तु सप्तांशं सार्धबन्ध(न्धु) गलोदयम् । वदूधै कम्पमेकांशं साधाशं पताकम् ।। ५४ ॥
13