________________
मानसारे दण्डार्ध कुम्भतुङ्गं स्यादध्यर्ध वा द्विदण्डकम् । कुम्भायाम तथोत्कण्ठमू कण्ठसमं भवेत् ॥२७॥ तत्समं वाटिकास्यं स्यादुनत तद्विशेषतः । सपाद(द) सार्धदण्ड वा तस्यायाम तथोदितम् ॥२८॥ सतुङ्गस्य समं चाधो पातुङ्ग प्रकल्पयेत् । सपाददण्डमायाम तत्तुशार्ध तु हारिकम् ॥२६॥ तहण्डं तु तदायाममधोदेशे विशेषतः । दण्डं तत्समविस्तारमुत्सेध ताटिकोदयम् ॥३०॥ कलशाकारवत्कुर्यादधो वीरावसानकम् । प्राधि(दो) सुरपुष्पाभं यथाशोभं तु कारयेत् ॥३१॥ तस्याधो(धः) सार्धदण्डेन मूलबन्धं सहाम्बुजैः । तस्याधोऽपि विशेषेण मुक्तादामविभूषितम् ॥ ३२॥ एवं तु चोर्ध्वालङ्कारमधोऽसङ्कारमुच्यते । एतद्(एक)दण्डेन मूले तु द्विदण्डेनोन्नतायतम् ॥ ३३॥ एवं पद्मासनं कुर्याद्भूतसिंहादि रूपकम् । प्रधः कुम्भं विनिक्षिप्य दण्डं वाथ द्विदण्डकम् ॥ ३४॥ सिंहस्योपरि पट्ट वा पचं गोपानमेव वा । पालिकाकृतिवद्वापि शेष युक्तमा प्रयोजयेत् ॥३५॥ अथवा तन्मूले वा पालिकादीनि विन्यसेत् । एवं तु पालिकास्तम्भ कुम्भस्तम्भमिहोच्यते ॥३६॥ पादमूल(ले ए)कदण्डेन पालिकोमतमिष्यते । तद्विस्तारं द्विदण्डेन कुम्भतुझं द्विदण्डकम् ॥ ३७॥ वद्विविस्तारं त्रिदण्डं स्यात्तदर्ध वास्स तुङ्गकम् । तत्पादस्याप्रके कुर्यान्नासिकापजरान्वितम् ॥३०॥ शक्तिध्वजै(जमे)कदण्डं स्थानासितुङ्ग द्विदण्डकम् । वत्समं विहतं चैव चैकदण्डं गलोदयम् ॥३६ ॥ विशालं तवयं बाधा(धः) पजरोदयमीरितम् । विशालं द्विदण्ड सादेवां(क) दण्डमेव ॥४०॥