________________
EC
अिध्यायः
112
116
120
मानसारे सदूर्ध्वं वाजनं चांशमायाम वा त्रिभागिकम् । एकांशं मध्यभद्रं तु मध्ये युक्तया प्रकोष्ठकम् ।। ५५ ॥ प्रीवभूषणतुङ्गे च विभजेत्तु षडंशकम् । द्विभागं चोत्तरोत्सेधं तदर्ध वाजनं भवेत् ॥ ५६ ॥ द्विभागं [च] गलभि(लो)त्सेधं वाजनं चैकभागिकम् ।। मध्यकोष्ठोत्तरं तत्स्यात्तुद्रपादौ स(सु)भूषितम् (ता) ॥ ५७ ॥ पजरे प्रतिकायामे चाष्टभाग(गे) विभाजिते । सप्ताशे वेदिकायामे पद्मवाजनकान्त(कमंश)कम् ॥ ५८ ॥ वेदितारं चतुर्भागं त्रिभागं प्रीवविस्तृतम् । वेदितारसमं नासी(सि) शालायाम प्रकल्पयेत् ।। ५६ ॥ सदायामे त्रिभागैकं मध्यनासी(सि)विशालकम् । विशाखाध त्रिपादं वा मध्यनास्योदयं भवेत् ॥ ६॥ पार्श्वयोर्बहुनास्योश्च शिखरस्य समोन्नतम् । सच्छिखं चोत्तरान्तं स्यात्क(किम्)वरीवनसंयुतम् ॥ ६१॥ नासिकापत्रसंयुक्तं मध्य(ध्ये) क्षुद्रं च निम्नकम् । शिरस्यो(स्यू)वं पट्टिकानां च मध्यनासी(सि) शिखान्तकम् ॥ १२ ॥ शिरोलम्बोत्तरान्तं वा वलभा(भी)वति(ती)मेव वा। शिखरस्योर्चे पट्टोचमुत्तरोचं समं भवेत् ॥ ६३॥ तदूर्ध्वं वाजन पचं निम्नं कुम्भं सदण्डकम् । पन(पं) वाजन न) वधं च तदने कुड्मलान्वितम् ॥ ६४ ॥ एतत्स्तूपित्रयं प्रोक्तं भागं युक्तया प्रयोजयेत् । तच्छिरे(रः) समलङ्कृत्य पत्रवल्ल्यादिशोभितम् ॥६५॥ एतत्पजरशालां च पद्ममेकं शिखात्रयम् । सलिङ्कारसंयुक्तं कुर्याद्वै तक्षकेण(कः स) तु ।। ६६ ॥ अथवा तोरणं कृत्वा स्तम्भस्यापरि वाननम् । मूले(ल)पादविशाले तु चैकदण्वं तथोन्नतम् ॥ ७ ॥ पूर्ववद्भागमानेन चोत्तरादिक्रियान्वितम् । सदूधै तोरणस्यान्ते मकरा(र)पत्रसंयुतम् ॥६॥
124
128
132
136