________________
344
348
362
अधिष्ठान विधानम् तदूर्ध्वं चांश(शं) कम्पं च तत्समं चोर्ध्वकन्धरम् । कम्पमेकं तदूर्ध्वं तु पद्ममेकेन कारयेत् ॥ १७१ ॥ कपोतोचं त्रिय(त्रयां)शं स्यादेकांश कन्धरं भवेत् । तत्समो(ममू)चे प्रतिं चैव कुम्भमष्टांशमेव च ॥ १७२ ॥ कपोते भद्रपट्ट स्यात्पत्रपट्टकमेव च । एतचतुर्विधं प्रोक्तं कम्पबन्धं प्रकीर्तितम् ॥ १७३ ॥
(कम्पबन्धम् ) षट्षड्भागकृते तुङ्गे जन्मादी(दि)वाजनान्तकम् । चतुर्भागेन जन्म स्यात्तुद्रोपानं शिवांशकम् ॥ १७४ ।। महाजं पञ्चभागं स्यात्तुद्राब्जं तु शिवांशकम् । तदूर्वा कम्पमेकेन निम्नमंशेन योजयेत् ॥ १७५ ।। तदूर्ध्वं वाजना(नम)शं तत्समं चोचे पनकम् । महाब्जोचसमं कुम्भं तदूचे चाब्जमंशकम् ॥ १७६ ॥ कम्पमेकं तदूर्ध्वं तु चालिङ्गोपरि चांशकम् । तदूर्बेन्तरितं चांशं प्रति(ति) ग्रंशेन योजयेत् ।। १७७ ॥ तस्यो वाजनं चांश क्षेपणं चैकभागिकम् । तस्योर्चे कन्धरं धांशं कम्पमेकेन कारयेत् ॥ १७८ ॥ पद्ममंशं तदूर्ध्वं तु कपोताच त्रियं(त्रयां)शकम् । मालिङ्गमंशकं चोर्ध्वं प्रतिमेकेन कारयेत् ॥ १७ ॥
(श्रीकान्तम् ) वृत्तं वा तत्र पट्टे वा कुम्भ(म्भ)देशे विशेषतः । श्रीकान्तं चतुर्विध(तथाविधं) प्रोक्तं सर्वालङ्कारशोभितम् ॥ १८०॥ तदेव (अष्टत्रिंशत्) तुङ्गभागेन त्र्यंशं चोपानतुङ्गकम् । क्षुद्रोपानं तथौकाशं चाष्टांशं महाम्बुजम् ।। १८१ ॥ क्षुद्राजं चैकभागेन कन्धरं तत्समं भवेत् । पद्ममेकं तदूर्ध्व तु पट्टिकोचं गुणांशकम् ॥ १८२ ॥ क्षुद्रकम्पं शिवांशं स्यात्पधतुङ्गं युगांशकम् । शुद्राज(ज)तुङ्गमंशं च निम्नं चोकमागिकम् ॥१८३ ॥
366
360
364