________________
[पध्यायः
___888
368
372
376
मानसारे तत्समं चोर्ध्वपनं स्वादूचे कुम्भ(म्भ) गुणाशकम् । तदा कम्पमेकांशं तत्समं क्षेपणा(पम)न्वितम् ॥ १८४ ॥ कन्धरं च द्विभागं स्यात्कम्पमेकन कारयेत् । पद्मतुङ्गं तु तत्तुल्यं कपोताच कलांशकम् ॥ १८५।। जदूर्ध्वमालिङ्गमंशं च प्रतिमेकेन कारयेत् । स(एत)त्तु श्रीकान्तं स्याच्छिवविष्ण्वालय(येषु) भवेत् ॥ १८६ ॥
(अधिष्ठाननिर्गमम्) जन्मादिवाजनान्तं चाङ्गानां तद्विशेषतः । तत्तद्रव्येण संज्ञात्वा(य) वृद्धिहान्यांशकं भवेत् ॥ १८७ ॥ तुझे हीनाधिकं चैतत्(चेत) सर्व दोषं समुद्भवेत् । मत्सम निर्गमं वापि त्रिपादमर्धा(म)र्धार्धमेव च ॥१८॥ तदेव क्षेपणं सर्वे(व) यथाशभिं तु कारयेत् । उपानतुङ्गसमं वापि तत्पादोनविवर्धनात् ॥ १८ ॥ तुङ्गेन त्रिविधानां च त्रिपादं निर्गमं भवेत् । वोच्चं तु समं वापि यावत्कुमुदनिर्गमम् ॥ १० ॥ कुमुदाचं वापट्टान्तं पट्टिकानिर्गमं भवेत् । तत्समं निर्गमें वापि पढें()गोपाननिर्गमम् ॥ १३१॥ क्षुद्रपङ्कजसर्वेषां तत्समं निर्गमं भवेत् । यथाशोभं बलात्सर्वमङ्गानां सहितो न्यसेत् ॥ १६२ ।।
(दण्डमाननिर्गमम्) अथवा दण्डमानेन निर्गमं वक्ष्यतेऽधुना । दण्डं वा सार्धदण्डं वा द्विदण्डकं वा त्रिदण्डकम् ॥ १३॥ सार्धत्रिदण्डकं वापि चतुर्दण्डमथापि वा । सार्धचतुर्दण्डकं वा पञ्चदण्डमथापि वा ॥ १६४ ॥ एवं चौपानानिष्कान्तमथवा हस्तमानतः । अर्धहस्तं समारभ्य त्रित्र्यालविवर्धनात् ॥ १६५॥ सार्धहस्तावसानं स्यान्निर्गमं त्रित्रिभेदकम् । क्षुद्रमध्य प(ध्यम)मुख्यानां हाथां निर्गमं च तत् ॥१६६ ॥
380
384
388
392