________________
[अध्यायः
212
216
220
मानसारे कम्पमेकं तदूर्ध्वं तु कन्धरं चैकभागिकम् । कम्पमेकं तदूधै स्यात्तत्समं चोर्ध्वकम्पकम् ॥१०५॥ कपोतोचं कलांशं स्याद्वाजनं चैकभागिकम् । सदूचे सार्ध(ध) पगं स्याग्निम्नमेकेन कारयेत् ॥ १०६ ॥ तदूर्ध्वं सार्ध(ध) पद्मं तु कुम्भतुझं कलांशकम् । बदूधै सार्ध(ध) पद्यं स्यान्निम्नमेकेन कारयेत् ।। १०७॥ तस्याचे क्षेपणा(एम)शं [तं] तत्समं निम्नमेव च । खस्योर्चे एकं प्रतिं चैव कारयेक्षणान्वितम् ॥ १०८॥ प्रथवा ह्यांशकं जन्म तत्समं पद्मस्योच्छ्रयम् । एकांश कन्धरं प्रोक्तं कुम्भतुझं कलांशकम् ॥ १०६ ॥ एकांशमूर्वेऽकं निम्नं च क्षुद्रपट्टा(ट्टम)जमंशकम् । कपोत चोर्ध्वके युग्मं तदूर्ध्व क्षेपणा(णम)शकम् ।। ११० ॥ तदूधै चार्धपद्मा(धर्म)शं तत्सम कन्धरं भवेत् । तत्समं चोर्ध्वपगं स्यात्कुम्भतुङ्गं गुणांशकम् ।। १११ ।। प्रधो(धः) पद्यं शिवांशं स्यात्तदूर्वाशेन कन्धरम् । कम्पमेकेन(क) भागं स्यात्तुद्राजं चाधकं भवेत् ॥ ११२ ॥ प्रध्यधीश कपोतो(तमू)वं शेषं तत्प्रतिवाजनम् । जन्मादिवाजनान्तं च तुङ्ग(ङ्ग) षड्विंशदंशके ।। ११३ ।। द्विभागं जन्मतुङ्गं स्यात्तत्समं पद्मतुङ्गकम् । कम्पमेकं तदूर्ध्वं तु कन्धरं तद्विभागिकम् ॥ ११४ ।। तदूधै कम्पमेकांशं पद्ममेकेन योजयत् । पट्टिकोच(छ) द्विभागं स्यात्तदूचे पद्ममंशकम् ।। ११५ ।। मालिङ्गमंशकं चोर्चे (चोर्ध्वं पद्मं शिवांशकम् । कुम्भतुङ्गं त्रिभागं स्यात्तदूधै पद्ममंशकम् ।। ११६ ।। पद्ममेकं तदूर्ध्वं तु कन्धरं च द्विभागिकम् । एकेन कम्पमंशा(शम)जं कपोताचं कलाशकम् ॥ ११७ ॥ शिवांश चोर्ध्वके कम्पं शेषं युक्त्या प्रयोजयेत् । माहादिचित्र(त्र) सर्वेषां तुद्रनासादिभूषितम् ॥ ११८ ।।
224
228
282
236