________________
१४]
S.
240
244
248
अधिष्ठान विधानम् एतत्पञ्चवि(चतुर्वि), प्रोक्तं कुम्भदेशे विशेषतः । वृत्तं विधिं त्रिपढें वाधाराय कटकान्वितम् ॥ ११ ॥ एतत्कलशबन्धाख्यं देवभूपत्योरालये(षु)।
(वप्रबन्धम् ) वप्रबन्धमधिष्ठानमेकत्रिंशांशतुङ्गके ॥ १२०॥ जन्म(न्म) तु ग्रंशकं तुङ्गे कम्पमधंन कारयेत् । पत्र सार्ध(ध) शिवांशं स्यात्तदूर्वार्धन वाजनम् ॥ १२१ ॥ वप्रोचं सार्धवाशं पद्ममधमध कम्प[क]म् । कन्धरोचं द्विभागं स्यादर्धा(र्धम)धकम्प(म्पं) पद्मकम् ॥ १२२ ।। पट्टिकोचं कलांशं स्यात्पद्ममर्धा(र्धम)(ध) वाजनम् । युगणं कर्णतुङ्गं स्यात्क्षेपणांश(णमंशम)म्बुजा(जम)धकम् ॥ १२३ ॥ कपोतोचं द्विमा स्यादेकांशं प्रतिवाजनम् । वप्रबन्धमिति प्रोक्तं वनवन्धमिहोच्यते ॥ १२४ ॥
__ (वबन्धम्) तदेव तुङ्गभागेन जन्मतुझं कलांशकम् । तदूर्वार्धन कम्पं स्यात्सार्धाध पचतुङ्गकम् ॥ १२५ ॥ प्रर्धन कम्पकं चोवें कन्धरं तत्सम भवेत् । कम्पमर्धेन तस्योर्चे पद्ममर्धन कारयेत् ॥ १२६ ॥ वजकुम्भं द्वयांशं स्यात्तदूर्ध्वऽध सरोरुहम् । कम्पमर्धन तस्योर्चे कर्णतुझं कलांशकम् ।। १२७ ॥ सदूर्व कम्पमर्धेन तत्समं चाम्बुजं भवेत् । कपोतं द्विभार्ग स्यादेकांशं प्रतिवाजनम् ॥ १२८॥ कन्धरं चाश्विनीभागं चांशेन कम्प(म्पं) पद्यकम् । वजपढें द्विभागं स्यात्पन(घ) कम्पं शिवांशकम् ॥ १२६ ॥ वजबन्धमिति प्रोक्तं श्रीभार्ग तमिहोच्यते ।
(श्रीभोगम्) तुझे तु सप्तविंशांशं सार्ध शेन जन्मसु(च) ॥१३०॥
262
266
280