________________
१४)
182
186
140
अधिष्ठानविधानम् द्विभागं जन्मतुङ्गं स्यात्तत्सममम्बुजं भवेत् । एकांशं क्षेपणं चैव वप्रतुङ्ग रसांशकम् ।। ६६ ॥ कुमुदोचं युगांशं स्यात्कम्पमेकेन कारयेत् । कन्धरं च द्विभागं स्यात्कम्पमंशेन योजयेत् ॥ १७ ॥ पट्टिकोचं द्विभागं स्यात्कम्पमंशं तदूर्ध्वके । कर्णमेकेन कर्तव्यं वाजन चैकभागिकम् ।। ६८ ॥ प्रतिमं चैकांशकं स्याद्वाजनं चैकभागिकम् । त्रिपढें कुमुदं वापि प्रतिरे(मे)वं त्रिपट्टकम् ।। ६६ ॥ शेषं तु पूर्ववत्कुर्यात्प्रत्यलङ्कार(५) पूर्ववत् । तदेव पट्टिकं चोर्चे कन्धरं चैकभागिकम् ।। ७० ।। शेष पूर्ववदुद्दिष्टं युक्त्वालङ्कार(र) योजयेत् । एवं चतुर्विधं प्रोक्तं श्रेणीवन्धमिति स्मृतम् ॥ ७१ ॥ देवानामपि सर्वेषां हाणां कल्पयेद्बुधः ।
(श्रेणीबन्धं चतुर्विधम्) अष्टादशांशकं तुङ्गे जन्ममर्धा(न्माध्य)र्धभागिकम् ॥ ७२ ॥ प्रशं क्षुद्रकम्पं तु भूतांशं तन्महाम्बुजम् । एकांशं कन्धरं चांशं चाब्ज कुम्भं गुणांशकम् ॥ ७३ ॥ तदूर्वे पद्ममंशं स्यादालिङ्गा(ङ्गम)शं तदूर्ध्वके । एकांशं वाजनं चोर्चे प्रति गंशमंशं वाजनम् ।। ७४ ।। द्वाविंशांशकं कृत्वा पक्षांशं जन्मतुङ्गकम् । तुई क्षेपणमधीशं सार्धवेदांशका(कम)म्बुजम् ॥ ७५ ।। एकाशं कन्धरं चोर्ध्वं तत्समं चाब्जकं भवेत् । कुम्भ(म्भ)तुङ्गं गुणांशं च पद्मतुङ्ग शिवांशकम् ॥ ७६ ॥ कम्पमेकं तदूर्वे तु कन्धरं चातभागिकम् । क्षेपणं चैकभार्ग तु पद्मं चैकेन कारयेत् ॥ ७७ ॥ द्विभार्ग पट्टिकोत्तुङ्गं पद्ममंशमंशं वाजनम् । तस्मादेकांशमाधिक्य सार्धयुग्मं तु पादुकम् ।। ७८ ॥
144
148
162
158