________________
[प्रध्यायः
108
112
116
मानसारे एतन्महाम्बुजस्याधो कम्पमेकेन कारयेत् । रसाशं तन्महाजं स्याच्छेषं प्रागुक्तवनयेत् ॥ ५३॥ एतचतुर्विधं प्रोक्तं श्रीवन्धमिति नामकम् । चक्रवर्तेश्च विष्णोच शिवस्यापि च योग्यकम् ॥ ५४ ॥
(ोबन्धं चतुर्विधम्) पडविंशदागमुत्तुङ्गे जन्ममे(चे)कांशमीरितम् । वोचं तु षडंशं स्यात्कुमुदाचं परंशकम् ॥ ५५ ।। कर्णमेकन बन्धा(ध्वं)शं कर्ण(ण) कम्पं शिवांशकम् । पद्ममंशं तदूर्ध्वं तु त्र्यंशं गोपानकोदयम् ॥ ५६ ॥ मालिङ्गमंशकं चोर्ध्वं चांशमन्तरितं तथा । प्रतिवक्रं तु युग्मांशं वाजनं चैकभागिकम् । ५७ ॥ अथवा जन्म युग्मांशं तदेव प्रतिकांशकम् । शेषं तु पूर्ववत्कुर्याजन्मोचे क्षेपणांशकम् ॥ ५८ ॥ गोपानोपरि पाध्येनौ(र्धना)लिङ्गा(जम)न्तरिता(तम)शकम् । अंश वत्प्रविवकं स्यादधीशश्वार्ध (मध) वाजनम् ।। ५६ ॥ अथवा जन्म मे(ए)कांशं तत्समं चाब्जकं तथा । सदू कम्पमेकांश शेषं प्रागुक्तवन्नयेत् ॥६॥ एतचतुर्विध प्रोक्तं मधवन्धमुदीरितम् । देवाना भूपतीनां च हाणां तत्प्रकल्पयेत् ॥ ६१ ॥
(मचकन्धं चतुर्विधम्) जन्मादिवाजनान्तं च कृत्वा विंशषडाधिकम् । जन्मतु तु सार्धाशं युगलं पातुङ्गकम् ॥ ६२ ॥ एवं कम्पं च वो(प्राग)क षडंशं कुम्भ(म्भ) युगांशकम् । वस्पोर्खे कम्पमेकांश कन्धरश्च(रं च) द्विभागिकम् ॥ ६३ ॥ एकांश(शं) कम्पकं चाचा (द्वाभ्यां) पट्ट तत्क्षेपणा(णम)शकम् । पालिङ्ग चा(सा)र्धकं चोर्ध्वं कम्पमेकेन कारयेत् ॥ ६४ ॥ प्रध्या प्रति चैव सार्धाशं वाजनं भवेत् । म्याक्षरूपादिसिंहश्च मकरापै(दिभि)विभूषितम् ॥ ५ ॥
120
124
128