________________
मानसारे
[अध्याय (प्रतिभद्रं चतुर्विधम् ) विंशत्यंशं षडाधिक्य चोपपीठोदयं भवेत् । वदंशेन त्र्यंशकं च जन्म कम्पं शिवांशकम् ॥ २७ ॥ तदूर्ध्वं चाक्षमजं स्यात्कम्पमेकेन कारयेत् । प्रीवमेकादशांशं स्यात्तदूर्ध्वं कम्पमंशकम् ॥२८॥ तवयं चाम्बुज चोर्ध्व कपोताचं गुणांशकम् । तदूर्वेऽन्तरितं चाशं तत्समं प्रतिवाजनम् ॥ २६ ॥ केचिञ्चोपपीठोचं स्याद्वात्रिंशतिकं भवेत् । जन्मोच्च(५) ग्रंशकं चैव क्षेपणं चार्धभागिकम् ॥ ३०॥ सार्धांशेन पगं स्यात्तुद्राजं चार्धकं भवेत् । तत्समं चोर्ध्वकम्पं स्याहाशं चोपरि कन्धरम् ॥ ३१ ॥ कम्पमर्ध तथाजं स्याट्यशं चोपरि पट्टिका । तदू सा(पा)(ध) पद्मा(अमर्ध) कम्प(म्प) कन्धरं दशांशकम् ॥३२॥ 64 प्रधीश कम्पमधे (मंशे न चाधोपनं च कारयेत् । तदूधै कम्पमधीशमंशं चोपरि कन्धरम् ॥ ३३ ॥ उत्तरं चांशकं चोर्चे क्षेपणार्धा(मर्धम)धका(कम)म्बुजम् । कपोताचं त्रिय(त्रयां)शं स्यादालिङ्गं चार्धभागिकम् ॥ ३४ ॥ एक चान्तरितं चोर्ध्वं साधा(शिवां)शं प्रतिवाजनम् । प्रथवा चोपपीठाचं तदेकांशाधिकं तथा ॥ ३५ ॥ सार्धटग्जन्ममु(न्मो)त्सेधं कम्पमधं तदूर्ध्वके । पातुङ्गं तु वन्य(ा)शं कम्पमधेन कारयंत् ॥ ३६॥ तत्समं कन्धरं प्रोक्तं कम्पमर्ध तथाम्बुजम् । तवं च द्विभागेन वनकुम्भं प्रकारयेत् ॥३७ ।। दलमध्या(ध्य)धकं पञ्चद्विसप्तांशं गलोदयम । उत्तरं चार्धकम्पं स्यात्तदूर्ध्वं च सरोरुहम् ॥ ३८॥ कपोतोच(च) त्रि(त्र)यांशं [स्याच्] चालिङ्गं चार्धकं भवेत् । प्रशेनान्तरितं चोर्ध्व साधी(शिवा)श प्रतिवाजनम् ॥ ३६॥