________________
उपपीठविधानम् तदंशेनांशमाधिक्यं जन्म सार्धद्वयांशकम् । तदूर्ध्व कम्पमर्धन पद्मोत्सेधं गुणांशकम् ॥४०॥ कम्पमर्ध तथा कर्ण कम्पमध तथाम्बुजम् । द्विभार्ग रत्नपट्टे स्याइला(लम) क्षेपणा(एम)र्धकम् ॥४१॥ कर्णमंशं तदूर्वेऽध क्षेपणं चैकमम्बुजम् । तदूर्ध्व क्षेपणं सार्ध कर्णमेकादशांशकम् ॥ ४२ ॥ अंशो(शमु)त्तरा(रम) कम्पा(म्पम)र्धमम्बुजैः(जम)समूर्ध्वके। कपोतं सार्धमालिङ्ग साधी(धर्म)शा(शम)न्तरितं तथा ॥४३॥ एकभागं प्रतिं चैव सार्धाशं चोर्ध्ववाजनम् । प्रतिभद्रमिति प्रोक्तं पादतस्तु चतुर्विधम् ॥४४॥ देवभूसुरभूपाना हाणामासनान्वितम् ।
(मञ्चभद्रं चतुर्विधम् ) तुड़े त्रिंशतिभागेन जन्मतुझं गुणांशकम् ॥ ४५ ॥ अर्धेन कम्पमूर्ध्वं तु गुणांशेन महाम्बुजम् । अर्धेन कम्प(म्पं) कण्ठं दृक् चाध कम्पं तथाम्बुजम् ॥ ४६॥ कपोतं सार्ध(ध) युग्मांशं प्रतिवाजन(न) संमितम् । तदूधै कम्प(ण्ठ)मष्टांशमुत्तरं चैकभागिकम् ।। ४७ ।। तदूर्ध्वं च क्षेपणं स्यात्सार्ध पद्मं गोपानकत्रिभिः । शेषमालिङ्गा(ङ्गम)न्तरितं प्रतिवाजन(न) संयुतम् ।। ४८॥ तदेव भागांशमाधिक्यं त्रि(त्र)यं चोपानमीरितम् । अर्धेनोपरि कम्पं स्यात्सायंशं सरोरुहम् ॥ ४६॥ क्षेपणं सा(चा)र्धमाशं कम्प(म्प) कर्ण तथाम्बुजम् । सार्धद्वयं तु गोपानं त्रि(व्य)शं तत्प्रतिवाजनम् ॥५०॥ तदूर्वे गलमष्टांशमुत्तरं चैकभागिकम् । कम्पमध तथा स्यात्कपोतोचं त्रियं(त्रयां)शकम् ॥५१॥ अर्धमधीशकं चैवमध्यर्ध यथाक्रमम् । प्रालिङ्गा(ङ्गम)न्तरितं चैव प्रतिवाजन(न) संमितम् ॥ ५२॥