________________
१२
100
104
108
गर्भविन्यासविधानम् कपालं च त्रिशूलं च खटाङ्ग खण्डमेव (पर) च । वृषभं चैव साम्बं(पिनाक) च हरिणं शामेव च ॥५०॥ एवं पाष्टविधं रूपं सौ(सा)वर्णेन प्रकल्पयेत् । इन्द्रादिकोष्ठेषु कपालादि(दि) न्यसेत्क्रमात् ॥ ५१ ॥ गर्भभाजनमाच्छाद्य विधानेन तु निष्फलम् । तद्भाजनं च ताने[ग] प(व)रवेष(पो) गुरोः(रुणा) सह ।। ५२ ।। वास्तुप्रदक्षिणं कुर्यात्स्थापयेत्स्थपतिर्बुधः । घटादि कलशं चैव [तेषां] तज्जलेनाभिषेचयेत् ।। ५३ ॥ खाध्यायवेदघोषैश्च सर्वमङ्गलघोषणैः । भाजनान्तं(जनं त) समान्तश्च प्रा(चा)शैलादि विवखतः ।। ५४ ॥ ध्यात्वानन्तस्य मूर्ति [तदूर्ध्वं] धरातलं तु (स)सागरम् । पर्ववाष्टमहानागैर(गम)ष्टदिपालकैः(कान्) क्रमात् ॥ ५५ ॥ तत्चस्वनाममन्त्रेण पूजयेच विशेषतः । सृष्टिं(मष्टार) विश्वकर्माणं ध्यानं कृत्वा तु वार्चयेत् ॥ ५६ ॥ सृष्टिस्थितिलयाधारं भुवनाधिपतिं मनाक् । गन्धपुष्पादिधूपैश्च नैवेद्यादिभिरर्चयेत् ॥ ५७ ॥ सारदारु शिला(ला) वापि चेन्द्रनी(की)ल प्रकल्पयेत् । त्रिचतुष्पञ्चमानं वा स्वस्तिकं तद्विधायतम् ॥ ५८ ॥ चतुरनं तु सन्मूले वृत्तं वाथ तदप्रकम् ॥ ५६ ॥ एवं द्वित्र्यङ्गुलं वापि लोहजैः(ज)प्रतिमोदयम् । चतुर्भुज त्रिनेत्रं च जटामकुटभूषितम् ॥ ६॥ परदाभयसंयुक्त कृष्णापरशुधारिणम् । स्थानकं चासनं वापि एतत् प्रतिमं भवेत् ॥११॥ कोलतारसममध्य द्विगुणं वा ग(फोलका भवेत् । चतुर समं कृत्वा सारदारजखा(णा चारमना ।। ६२ ।।
112
116
120