________________
६६
मानसारे
सुमुहूर्ते सुलग्ने च तद्द्रव्य भाजनान्ततः । नितिपय चोक्तवत्पश्चात्सर्वमङ्गलघोषणैः ॥ ३७ ॥
स्वस्तिं वृषभं चैव लक्ष्मीं दर्पणमेव च ।
स्वर्णेन स्वस्तिकं (स्तिं च) कुर्याद्वृषभं चायसेन तु ॥ ३८ ॥ लक्ष्मी ताम्रेण कुर्यात्तु दर्पां रजतेन तु ।
स्वस्तिकं चेन्द्रकोष्ठे तु चतुः (त्वारं) विन्यस्य क्रमात् ॥ ३६ ॥ जयन्ते कोष्ठके चैव जाति हिङ्गुल्य (लं) निक्षिपेत् । हरितालं भृशे वासे वितथे च मनःशिला (लाम् ) ॥ ४० ॥ विन्यसेद्भृङ्गराजस्य कोष्ठके मातिं निक्षिपेत् । सुप्रीवस्य तु कोष्ठे तु राजावन्तं (त) तु निचिपेत् ॥ ४१ ॥ शोषे गैरिकं न्यस्य मुख्यके चास्य ( (खनं) निक्षिपेत् । प्रदिते (ता) गन्धकं न्यस्य मधु (पद्म) रागं तु मध्यमे ।। ४२ ॥ ततश्चाप्य(र्ये) प्रवालं तु साविन्द्रे (त्रे) पुष्परागकम् । विवस्वते (ति) च वैसू (दु)र्य वज्रमिन्द्रस्य कोष्ठके ।। ४३ ।। मित्रकस्येन्द्रनील स्यात्तथा रुद्रस्य कोष्ठके । महानीलं विनिक्षिप्य मरतकं ( कर्त) तु भूधरे ॥ ४४ ॥
मुक्ता[म]पवत्स्यवासेषु विन्यसेत्तु यथाक्रमम् । विष्णुकान्तानि (चक्रमीश) कोष्ठे तु त्रिशूलं चेन्द्रकोष्ठके ।। ४५ ।। श्रीदेव्या (वीम) प्रिकोष्ठे तु श्रयन्ते (न्तं) निह (यम) कोष्ठके । दूर्वा नैर्ऋत्य कोष्ठे तु सृङ्ग वारुणकोष्ठके ।। ४६ ।।
प्रपा (प)मार्ग च वायव्ये चैकपत्राम्बुजो (जमु) तरे । विन्यसेचोषधिं चाष्टौ मृणाल ( महेन्द्र ) मेवं क्रमात्ततः ॥ ४७ ॥ जयन्ते (पर्जन्ये) चन्दनं क्षिप्य चान्तरिचेऽगुरुं तथा । विथते (पूष्णि तु) लिप्य कर्पूरं मृगे (शे) शैलं विनिक्षिपेत् ॥ ४८ ॥ सुग्रीवे च ( दावारिके) लवङ्गं स्याद्रोगे लयायतं (एलालता) चिपेत् । मुख्ये (नागे) जातिफलं चिप्य उ (चो) दिवे कोलकं न्यखेत् ॥ ४६ ॥
[ चध्यायः
76
80
84
88
92
96