SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [Vol. XXXIII Fifth Plate, First Side 126 ppalo vatau sila-stambha=tadi(d-ai)sāngāni bilā-stamblõ=tha pūrvats[b*) ICI 6*] Tad=ārabhya mana-sētuḥ prā127 chyāṁ dakshiņa-dinmukhah | s[th]ūlaḥ ppa(pa)lāšas=sētustho Mudikāva-maha-tataḥ IEI 7*] Tad-dakshiņa-diki brēņi-ka128 damba-dharaņi(ni)-rubāḥ | ājõē(gnē)yyāi madhubibhūraḥ ppā(pā)shāņa-stambha-sa gataḥ |[8*] Kēsavasya taţāko=pi 129 dakshinasyāın dißi sthitaḥ 1[1 9*] Tațāka-paśchä[d*]-disi Vakra-märggo Kotēļapuntasya sil-āgra-lakshmă | tataś=cha 130 tatrzahvani ghosha-tāļa-vșikshä[h*) prasidhdhā(ddhā) disini[r*]pitēś=cha Ill 10*] Prati(tī)chyām disi Muggullu-mā131 Igganggē) ppi(pi)ppala-yugiakah tata ustta]ra[tah*] sthūlah ppipa (pippa)lah Samkar alayaḥ [1 11*] Tatpu(t-pri)shtha-bhāgam=ā- . 132 rabhya prati(ti)chyātii disi Gautami Chimtalalım-ālaya sthūla-pippalo Gautami-tatab [li 12*] 133 Tat-pratyag-riju-mārggēņa sūkshma-vāhā cha Gautami pratyag-disi tato lamkā sthū134 la-vähä сha Gautami |[l 13*] Vähä(ha)yor=ubhayõr=madhyē yõ=rtari(ri)pastato= dhvanah [l*] 135 Gautamyar=chrottaro bhāgo Raghudēvapurasya hi [ 14*]" Section IV . Grāmaı si(sī)m-āshta-chihna136 sprísphu)ța-viji(di)ta-lasalt*-kshētran:=ovam dvij-aughair=ūkiski)rņam Gautamiyyai(yai)r= amți-a-jala-samai[h*) snā137 na-pān-ādi-lolan(lam) datvā(ttv=ā)sau śri(sri)-na[rē*]idro nikhila-nțipa-varān=bhāvino yachatē svam (dha)rmma138 m m[ē) päiayamtu prakaļam=iti chirau prāmjali» brahma-kalpam (Imam) |[| 1*) Lakshmi vibhrama-darppaņāiņā) 139 Ravi-kula-kshi(ksht)röda-kalpadrumo nāna-bhūpa-kiri(rī)ţa-ranjita-padaḥ śri(sri)-vira-Cho dēsvaraḥmadhdha (d-dha)140 malh*) ppa(pa)ripālyatām=ayan.=iti kshöņi(ni)surān=bhāvino bhūyaḥ prärdhdha (rttha)yatë tadi141 yya(ya)-charana-dvadva-prisū mauļinā l[1 2] Sämänyo=yam dharmma-sētu[1*]=nri pāņām kālē 142 kālē pālaniyyölyö) bhavadbhiḥ | i[tt ha]tir sarvän=bhāvina[h*) pārdhdhi(rtthi)v-ëndrānbū (n=bhūyo bhūyo 1 The figure 5 is not clear in the left margin. . The intended reading may be tate. • There is a floral design after this to indicate the separation of the foregoing description of the boundaries of the gift village from the concluding part of the inscription that follows. • The danda is redundant.
SR No.032587
Book TitleEpigraphia Indica Vol 33
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1959
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy