SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 228 EPIGRAPHIA INDICA [VOL. XXXIII Third Plate, First Side nämna Kama-nļipālasya pitä sutam=ayõja 47 shtam trivishtapam(pam) 48 yat || [27] Saidavē='pi Sivē bhaktyā Bhakta ity=aparēna cha || (1) tato Gamga-mahipa -49 lë trätum yātē=mar-ālayam(yam) || [28*] Bālő='pi Bhakti-bhūpālas=sa50 dbhis-santānavach-chhritaḥ | Yavanair=avani-chakram-Andhram=atr=āmtarë 51 hțitaṁ(tam) || [29*] Adharma-karmá-niratā jātās=sa[r*]vvējanās=tataḥ | vikrami 52 Vēmgi-vishayë vidyatē Pochi-nāyakaḥ || [30*) Tasya dharma-rato vi 53 raḥ putraḥ Prðlaya-nāyakaḥ vispijya Vērgi-vasudhām Vērn 54 ga-bhūmibhujā saha || [31*) Agād=aga-sat-äkrämtam vana-durggam vi55 chakshaṇaḥ samarē samit-ātēsha-Turushka-turag-otkarau || [32*] Puna 56 r=āharatām=ētāv=Amdhram mandalam=arddhataḥ, bhujāv=j- , 57 va Varahasya bhuvam pralaya-[vā]ridhēh || [33*] Vērga-kshititala[nä)58 [thö] vihat-akhila-Yavana-vähini-nāthaḥ sāhāyyakam-iva Third Plate, Second Side 69 karttum samarēshu Sachipatēr=agā[t*]=tridivam(vam) || [34*) Tad-rājyë tad-bhagini-ta 60 nayam Bhakti-kshitisam-api bālam(lam) | asthāpayad=ari-jayinań Kul 61 māram=iva Pochi-nāyakasya sutaḥ || (35*] Patutara-bhuja-bala-sa 62 II Bhakti-kshitipālako='tha bālo='pi samgrāma-ramga-samhfita 63 Yavan-ādhipa-subhața-ghotak-ātopaḥ || [36*] Tēna samarëshu să 64 rddham samgharsham sõdhum=akshamāḥ kv=api hata-sishţă hțita-bha 65 'vanā javanı Yavanāḥ palāyamta || [37*] Mahaniyya(niya)66 vamba-jātā mangalatara-vsitta-sila-sālinyaḥ | Bhakti-kumarasy=1 67 san=[d]ēvyas-tisrõ='nyam=Anyama Lakshmīḥ || [38*] Bharata-Bhagiratha-mukhyais-chira 68 m-upabhukt=āpi pūrvva-bhūpālaiḥ rajyaty=ananya-purvvă rama 69 ņē ramanziva vasumati tasmin || [39*] Tasya dharma-guna-visrutam sru tar pūrit-artthi-nikar-asayau kayau varjit-anya-hariņfdri1 This half verse completes the sense of the previous stanza, The numeral 3 is engraved against this line.
SR No.032587
Book TitleEpigraphia Indica Vol 33
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1959
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy