SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 202 EPIGRAPHIA INDICA. 28 नः स्ववपुषि पूषेव विकसितपद्माकरः सत्क्रियाप्रवर्त्तितसकललोकच कश्चनापरप्येतामोस्ति नास्तीति कौ 27 तूहलिम्मा यत्कीर्त्या जगन्नम्यते स समधिगताशेषमहाशब्दमहासामन्त श्रोजाईक [VOL. XXVI. Third Plate. 28 सर्व्वानेवात्मीयान्मत्रि (न्त्रि) पुरोहितामात्यजनपदर्युवराजराज स्थानीयप्रमाष्टबलाधिकृतीप29 रिकविषयपतिशौल्किकदुस्साधसाधनिक चोरोचरणिक वैद्येपिक चारभटादिसमस्तराजपुरुषा(घ)30 मस्त (स्त) विवासिब्राह्मणोत्तरान्वणिमहत्तरकुटुम्बिनस्समनुबोधयत्यस्तु वः संविदितं यथा मया स्वभुज्यमानपच्छत्रीप्रावे (दे) 31 शिकतोर्थाभिधानग्रामस्त (स्व) सीमापर्यन्तो सहित [: * ] सोमेश्वरवास्तव्यचातु गुलमिकाभिधानग्रामस्य दशा (शांश) न 32 र्व्वद्यसामान्यसांक्कृत्य सगोत्चबह्वृचसब्रह्मचारिब्राह्मणचतुर्वेदमाधवाय कल्याणपुत्तायोदकातिसर्गेण द्वादश्या 33 मुदगयने दत्तो बलिचरुवैश्वदेवाग्निहोत्रब्रह्मयो' सर्पणार्थं मातापित्रोरात्मनश्च पुण्ययशोभिटाये [*] पती 34 स्यैनं भुच्यतो न केनचित्परिपन्यना कार्या [*] भाविभिरपि नृपतिभिरस्मद्दम्य (इंश)जैरन्यैव सामान्यं भूमिदानफलमभिवा 35 व्छद्भिरनित्यान्यैश्वर्याणि मानुष्यकमपि प्रबलमारताहतपद्मिनीपचनिहितजललवलोलमाकलय्य दु परिहरन्ध (i) 36 न्म(म)क्षणिकच जीवितमालोक्यातिप्रचुरकदर्थनासचितमर्थजातमनिलसङ्गिदीपशिखाचच्चलमालोच वाच्यताच्यु 37 तिकामेरमलमण्डलशरदिन्दुद्युतिधवलयशोवितानच्छवनभोभागमात्मानमिच्छद्भिरतिस्वच्छमनो 1 Read either krityö or kriyo°. 1 The letters yama are repeated through inadvertence. भिराकाच्छ 38 न्दतोयमयमस्मदायोनुमन्तव्यो (व्यः) [1*] व्यासादिमुनिनिगदितभूमिहरण पापपरिपाकजनिताच यामीर्यातना म 39 नसि निधाय पूर्व्वधार्मिकनृपपरिकल्पितपञ्चमहापातकसमय श्रावणाच्च चिन्तयित्वा भूयो भूयो याच्यमानेरिदं न प्रस्म
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy