SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ No. 27.) SIX SAINDHAVA COPPER-PLATE GRANTS FROM GHUMLI. 201 % 3D Second Plate. 13 णेषु च चापघटितरटटनिनियतगुणसङ्गिमार्गाणगणप्रोत्सारितारातिरौलित14 मलमूलदुश्चरितपरिणामी रणरणकदानदक्षचक्षुर्विक्षेपी विपक्षनारीणां श्रीराणकस्मृतीभवत्त-' स्थापि 15 चापिरिपुसार्थकदर्थनासमर्थप्रीत्यर्पदुमाहभरी भरत इवाचलदुचितसमाराधितरामो भार समक्ष18 पि(ब)तीयपार्थ इवापार्थकीकृतजगदुदितकीर्तिदुईरधनुरी कीदर व सततरुधिरपान करणास्फुरणोक्त17 दुश्शासनीसदुपहसितदुयो(यो)धनश्च सर्वतः स्वगळतः समुसारितरिपतिमिरनिकरी दिन कर इव वर्षमा18 नतेजीराशिरशिशिरप्रतापसन्तापितातिदृप्तसपनयनः माधवेव (प्रियसत्योतिदूरविक्षिप्त नरकोपद्र19 वाशः शङ्कर स्वाभिनन्दितपार्वतीयजनो जनोदितसहजपुरुषकारातिरककरदीक्कतप्रातिरा ज्यभूभृदुल्करः(र) 20 ऐक्षि कपाणपाणिरपि रिपुभिरभिभवीभूतभयस(सं)चान्तनयनैयनैपुणसाभ(फोल्यप्रकटीभव त्पुण्यसभारी भा1 रतीमाधुर्यसमानन्दितसकलप्रणयिजनी जननीचरणारविन्दवन्दनसंवर्वितकीर्तिप्रतानीतनुतनु शोभाभा22 विततरुणीजनमनःप्रसरी(र) श्रीकणराजाभिधानीतिधन्यस्तनयोभूत्तस्य माता वैमात्री ज्येष्ठं तब्बतमुचितकु23 लक्रमागताक्रान्तसिङ्गा(सिंहासनमपि परित्यज्य श्रीमदम्गुकाख्यं ख्यातपौरुषपुरुषजयिस त्वधामवक्षस्थलोलौलाला24 लसया कमलया निस्सामालिजितो' अयमेव निजपिटप्रवहितमदीयलालनपालनयोग्य इति समरपत25 शातितशत्रुशौटीर्यो धैर्यनिधिरधौराणां रणेषु रक्षिता क्षतकलिकलोवत्रिमदानाभ्यासा भ्यीकतकपर्णवर्ण 1 Read-bhavat Tasy-api. . Read=bhüt 1 Tasya. • Road nidiankamalingits='yamstva.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy