SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ No. 4.] CHAUDALA GRANT OF HARIHARA: SAKA-SAMVAT 1313. 39 हादानानां विधाता नोतिशास्त्रस्योपदेश सकल40 गुणालंकतो माधवराजो गोवापुरवरसिंहास41 नमधितिष्ठन्माल(न्यालि)वाहनशके वर्षाणां त्रयोदशो42 त्तरचयोदशशत्यामतीतायां वर्तमानप्रजाप43 तिसंवस (त्म)रे चैत्रमासे अमावास्यायां सौम्यवारे प44 खिनीनक्षत्रगते पुष्थदंते प्रोतियोगे सूर्योप45 राग पुण्यकाले वारसनामजनपद परमरू46 पनामग्राम स्वपितुनामा चौडलापुराभिधान47 मग्रहारं कृत्वा योनिगोत्र(श्रु)त[त] त्वसंपन्ने Plate II ; Second Side. 48 भ्यश्चतुर्दशविद्यापरिणतेभ्यः षटकर्मनिरतभ्यः 49 ऋशाखाध्यायिभा(भ्य) एकविंशतिबामणे- ।। 50 भ्यः सर्वनमस्यं प्रादात् । तेषां नामगोचवि. 51 वरणं यथा काश्यपगोत्रस्य रामदेवपट्टव52 धनपुत्रस्य वामनपट्टवर्धनस्य वृत्तिरेका 53 वासिष्ठगोचस्य महादेवभट्टपुत्रस्य दामो54 दरभट्टस्य वृत्तिरेका । वासिष्ठगोत्रस्य नारण55 भट्टप(पु)त्रस्य अज्जभट्टस्य वृत्तिरका कास्य(श्य)56 पगोत्रस्य रामदेवभट्टपुत्रस्य हरिभट्टस्य 57 वृत्तिरेका भारद्वाजगोत्रस्य नागदेवभट्टपु58 त्रस्य केशवभट्टस्य वृत्तिरेका । वासिष्ठ गोच59 स्य विट्ठलभट्टपुत्रस्य केशवभट्टस्य वृत्तिरेका । 60 वासिष्ठगोत्रस्य महादेवभट्टपुत्रस्य हरिभ. 61 दृस्य वृत्तिरका आत्रेयगोत्रस्य महादेवभपुत्र. 62 स्य जानुभहस्य हत्तिरेका परामरगोचस्य श्री. 63 रामभट्टपुत्रस्य मैलारभट्टस्य वृत्तिरेका काश्य64 पगोत्रस्य नारणज्योतिर्वित्पुत्रस्य गंगाधर65 ज्योतिर्विदो वृत्तिरेका भारद्वाजगोत्रस्य महा. 66 देवभपुत्रस्य दामोदरभट्टस्य वृत्तिरेका भा. 67 रहाजगा(गो)चव पन्नभट्टपुषस्य महादेवभ[] The stroko is not necessary.
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy