SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA JNDICA. [VOL. XXI. 10 भाति तदिदं रम्यं रसा(म)[स्मारसं [..] ख्या11 तो भारतवर्षदक्षिणदले देशोस्य कर्ण12 टकस्तम्मध्ये विजयाहयास्ति नगरी सा13 रातिभिर्दुर्जया । या तत्वोपरिवर्तिनी14 मपि पुरं जिष्णोरध[:]खेर्गुणे [:.] सभामंलि15 हहय॑निर्मलरुचा मन्ये इसत्यूजिता [s] 16 [व]शे यदोरभिनवांश इवायुतस्य श्रीसं17 गमादजनि संगररंगभीमः । श्रोबुद्धरा18 न इति धिक्कतपत्ररेष तामध्यतिष्ठदथ 19 मध्यमलोकपाल: [*] तमूनुस्खपदं प्रशास्ति 20 बलिजिबिध्वस्तविहिटधुरस्त हुंदावनतत्पर21 ब सुमहासेन[:]श्रितमदगुणैः । श्रीयुक्तरमह. 22 सर्वमंगल पति श्रोपत्युमाकांतयो[यु(य)लात्वा]23 दिन लक्षणेहरिहराख्यां यो वहत्युव्य Plate II ; First Side 24 ला [*] पावणाख्यसतिरोत्तरतटादापूर्वपाथोनि25 धेरासतोरवनी चिरादवति सत्यापु(प)चिमाभोनि. 26 धेः । ख्यातेसिन्गुणनामभिरिहर राजाधिरा27 जादिभिस्मोंर्वीपतिमौजिलालितपदांभोजे । 28 महीवनमे ॥[*] तस्यान्जया माधवमंपिवयों दिर्थ 29 जिगोषुमंहता बलेन । गोवाभिधा कोंकणराज30 धानोमन्येन मन्येरुणदर्णवेन [*] प्रतिष्ठितांस्त31 तुरुष्कसंघानुकद्य दोणा भुवनैकवीरः । 32 उम्मलितानामकरोतिष्ठा श्रीसप्तनाथादिसु33 धाभुजां यः [e*] भारद्वाजसदन्वितान्वयसुधावारा34 पितारापतिचामुंडाभिधभूसुरेंद्रतनयो मंत्रीखरो 35 माधवः । मासत्कोंकणनोहतं हरिहरक्षोणीपतेरा36 या धर्मानंकुरयत्यसज्जनशिखिन्वालौघदग्धा37 पुनः [१०] स च निर्जिताखिलभूपालसार्वोपनिषदा व्या 38 कर्ता शैवागमानां प्रकाशयिता काव्यानां कर्ता म. . • The stroke is not noonary.
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy