SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [ VOL. XXI. 68 स्य वृत्तिरका भारद्वाजगोषस्य नारणभट्ट69 पुत्रस्य महादेवभहस्य हत्तिरका भार] Plate III. 70 हाजगोत्रस्य विठ्ठलभट्टपुत्रस्य शडंभा71 स्य हत्तिरेका पात्रेयगोत्रस्य मलिनाथभा72 पुत्रस्य नारणभट्टस्य वृत्तिरेका भारहाज73 गोत्रस्य विट्ठलभपुत्रस्य नरहरिभहस्य 74 वृत्तिरका वासिष्ठगा(गो)चस्य गोविंदमपुत्र75 स्य पनतमस्य वृत्तिरेका भारहाजगोत्र76 स्य प्रभपुत्रस्य क(के)शवभहस्य हत्तिरेका 77 भारद्वाजगोवस्य पढ्नंभट्टपुत्रस्य जानुभट्ट78 स्व वृत्तिरेका मांडित्यगोषस्य भीमदेवत्र(पु)त्रस्य 79 हरिहरस्य वृत्तिरेका भारहाजगोषस्य पंक(क)रुणपु80 वस्त्र पंमणपुषत्तिरेका एवमेकविंशतिबाघ81 णानां नामगोपविवरणं । तत्र मैलारभहस्य हति 82 गंगाधरज्योतिर्विदो हत्तिं च पवित्राधिगोषसं83 भूतो अमरसात्मजो विद्याशंकरजपावलोक84 नसुधासकेन संवर्धिती माधवराचिन त।' 86 प्रतिष्ठः श्रीमावरहरिदेवनामा मं(म)चीन86 रो राजसंसदि तदग्रामीणबाधषपौरपरिवा87 रजनसमचं सम्यग्धनन क्रीत्वा ते ह88 ती काश्यपगोचाय विहलपहवर्धनपुत्रस्य 89 कणपट्टवर्धननाचे विदाणे बाबणाय स्त्रीपु90 चाबनुमतेन हिर(र)खोदकदानधारापूर्वकं सं. 91 प्रादात् ॥ ABRIDGED TRANSLATION. Verses 1 to 3. Invoke Siva, Vishnu in the form of the Boar, and the Earth. V. 4. The impregnable city of Vijayanegara in the Karnataka country which lies to the south of Bhāratavaraha excelled the city of Indra. Vv. 5 and 6. In the family of Yadu was born Sangama ; his son Bukkarida, the conqueror of enemies, was ruling that city. To him was boa Heriban, the destroyer of his enemies. Indyषषि !The stroke no tocny
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy