________________
186
EPIGRAPHIA INDICA.
[Vol. VIII.
19 राजीभूत् ।। १३] यस्य खभुजपराक्रमनि:शेषीमादितारिदिशकं । क्षण
स्यैवा' चरितं 20 श्रीकृष्णराजस्य ।। १४*] शुभतुङ्गतुंगतुरगप्रवृचरेणूरुहरविकिरणं [1]
ग्रीष्मपि [न]21 भोमण्डल' प्रावृट्वालायते स्पष्टं ।। १५"] दीनानाथप्रणयिषु यथेष्टचेष्टमजलं'
[*] तत्क्षणम22 कालवर्षों वर्षति सर्वातिनिर्मथवः [॥ १५*] येन निजराज्यमूजितमशेष.
भूपालपालित23 मनन्तं [*] श्रीराष्ट्रकूटविश्रुतचरितं कष्णराजस्य ॥ [१७] तस्य
सुत[:] सकलमहीमण्डलप. 24 रिपालनक्षम[:*] शूर:"] [*] जितवीरवैरिवर्गो नाना गोविन्दराजीभूत ॥ [१८] यस्य प्रवलप्र-6
Second Plate ; Second Side. 25 'वलप्रद्योतिताशामुखनिईलितवीरवैरिवर्गस्य पृथ्वीवल्लभमहाराजाधिराजपर. 26 मेश्वरश्रीप्रभूतवर्षस्य सकलमहीमण्डलैकतिलकस्य प्रवईमानराज्ये [1] तस्यानुजः 27 श्रीध्रुवराजनाना महानुभावो विहितप्रताप[*] [*] प्रसाधिताशेषनरेन्द्र
चक्र[:*] चूडाम28 णि' वालार्कवपुर्वभूव ।। १८*] तस्य सुत: समधिगतपंचमहाशब्दसुवरण
वर्षप्रतापशी-1 29 लश्रीकर्कराजस्तदान्जया सर्वानव राजसामन्तभोगिकविष[य*]पतिराष्ट्रग्राममह30 तराधिकारिका समाज्ञापयत्यस्तु वः संविदितं मातापिचो: पुण्ययशोभि81 वृध्यर्थमार्मनश्च शकनृपकालातीतसंवत्सरगतेषु सप्तकोत्तरेषु अंकेनापि 32 संवत्सरशत ७०१ पुष्यमासे शुक्लपक्षे दशम्यां संक्रान्तौ सिन्दीमगरावस्थितेन
38 कर्कराजेन [*] तेनेदमध्रुवमसाखतमप्रतिष्ठ" स्वप्नेन्द्रजालजलवीचिचलखभा 34 वं [1] मत्वा जगत्तरवि पक्षवतोयतुच्छं संसारसागरसुखात्तरण विचिन्त्य
[॥ २०] श्रीन • •
1 Read चखेवाव. • Read चन:7 Read चल. " Rend बाला' and °बभूव, "Read qार्थमात्मनः "Read सुखीत.
I Read नभी निखिलं.
Read er • Read 'नामा. n Bend शब्द MRoad "मशाश्वत
• Read 'चष्टं समौदिसमवसं • Read प्रबल. • For चूडामवि read क्रमेय " Read 'कारिकान्. " Baad लगत्तदपि.