SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ No. 19.] DHULIA PLATES OF KARKARAJA. 187 35 तवास्तव्यस्यानकशास्त्रावगाधसंशुचवुचिप्रभावाभिभूताखिलवि' 36 दं वेदवेदांगेतिहासपुराणव्याकरणमीमांसातर्कनिरुताय[] विद्या . Third Plate. 37 पारगाय तचैविद्यसामान्यकौशिकसगोचकठसव्रह्मचारिण- भज 38 भट्टचन्द्रादित्यसुताय ॥ नासिक्कविषयान्तर्गतः रक्खुलनाम्ना' प्राम[*] प्रति] पादि . . 39 दकपुरस्मरं दत्तः। यस्य पूर्वती चेभटिकानामग्रामसीमा। दक्षिणतो गोदाव[री] . 40 श्चिमतो बटमुखं नाम ग्राम[:*] । उत्तरती वटपुरं नाम ग्राम[:] ॥ एवं चतुराघाटवि[श] . . 41 ट्रं[ग]: सपरिकरः अचाटभटप्रवेश भूमिच्छिद्रन्यायेन दत्तः । तथा च व . . . 42 नोक्तं ॥ स्व' दातुं सुमहसक्यं दुःखमन्यस्य पालनं [*] दानं वा पालन वेत्ति दानाच्छु । 43 नपालन] [। २१*] स्वदत्तां परदत्तो वा यो हरेत वसुन्धरां । षष्ठि' वर्षसहस्राणि विष्टा(?) . 44 जायते कमिः ॥ [२२] [तडागा]नां सहस्रेण प्रखमेधशतेन च । गवां कोटि प्रदानेन भूमि] . . 45 न शुध्यति ॥ [२३] षष्ठिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः [*] आच्छेत्ता चानुमंता च तान्येव नर . . . . [॥२४.] 46 [दत्तानि] यानीह पुरा नरेन्द्र: दानानि धर्मार्थयशस्कराणि । निर्माल्य वांत (:) प्रति[मा] . . 47 [नि] को नाम साधुः पुनराददीत ॥ [२५] वहुभि: वसुधा भुत्ता" राजभि[:*] सगरादि[भि]: *] . . 48 यस्य यदा भूमि: तस्य तस्य तदा फलं ॥ [२६*] लिखितं च मया श्रीप तापशीलान[या] . . 49 न दुग्गडिसुतेनोवलशासनमालिलख"। - Read गाढ' and 'बुडि. • Read "प्रवेश्यी. Read षष्टि. • Read बहुभिर्व " Read श्रीप्रताप. • Read . - Read 'नामा. • Read स्वं. • Read इचय. *Read षष्टि' • Read °न्द्रेर्दा. Read भुक्ता. Read भूमिस्तस्य. " Read भोजवलशासनम् and omit the letters following. -22
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy