SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ No. 19.] DHULIA PLATES OF KARKARAJA. 185 5 जं च स[त्वं] [ १.] खङ्गं करायान्मुखतच शोभा मानो 'मनस्तम. ममेव यस्य [*] महाहवे [नाम नि]. 6 माम्य' सद्यः वयं रिपूणां विगलत्यक[*]ण्डे ॥ [४] तस्यात्मजो जगति विश्रुतदीर्घकातिराततिहा7 रिर[विवि] क्रमधामधारी । भूपंस्तुविष्टपक्वतानुक्चतिः कतन्नः श्रीककराज इति गोचम8 णिव्वभूव ॥ [५] यस्मि' प्रशासति महानरपे हिजानां वैतानधूमनि चयैः परिकवुराणि । संध्यास सौ9 धशिखराणि विलोक्य केका[:*] कूजति वेश्मभिखिनी जलदागमीका: [॥ *] यस्य हिनजनाक्रान्तशांति10 वाचनवारिणा [*] प्रत्यहं गुल्फदधेन य[*]चरति मंदिरे [ *] तस्य प्रभिबकरटच्युतदानदंति[द]. 11 सप्रहाररुचिरोलिखितान्सपीठ: [*] मापः क्षितौ क्षपितशत्रुरभूत्तनूजः सद्राष्ट्रकूटकनका12 दि" इवेन्द्रराज: [n c"] सेवासमायातवृहबरेन्द्रवृन्दाभिवन्याघयुगस्य तस्य । अब्बा . Second Plate; First Side. 13 नवक्वार्थिगणैः प्रवीणैः [सं]सेव्यते श्री[:] खजनरजन ॥ [*] तस्योपा जिंतत . . . . . 14 तदधिवलयमालिन्या: [*] भोता भुवः शतक्रतुसदशः श्रीदंतिदुर्गराजो. भूत् [॥ १.*] प . . . .. . 15 महीतनिशातशस्त्रमन्त्रातमप्रणिहितार्थमपतय [1] यो वनभ सपदि द. ... 16 वा राजाधिराजपरमेश्वरतामवाप [११] काञ्चीयरलनराधिपचीलपांच श्रीर्ष] . . . 17 विभेदविधानदक्षं [*] कर्णाटक "वलमचित्यमजेयमन्येभृत्ये कियनिरपि यः 18 जिगाय ।। १२] तस्मि दिवं प्रयात वनमराजे सति" [1] श्रीक-राजसूनु महीपतिः छष्ण IRead सत्वं. • Rend कीर्तिराषि Read यचिम्प "Read 'रोधिचितास. - Read 'बसं. "Boad वचिन्दिवं. • Read मनतझम. - Read °शस्य सद्यस्त्रब. • Read भूपत्रिविष्य • Read °शिर्मभूब • Read 'कर्वराषि. • Read 'कानी ॥ Read 'द्विरिवे. - Readqr and°वन्द्यांधि " Read खमचिंय. WRead "मचैत्वैः. 17 A few letters have been inadvertently omitted after af
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy