SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 142 EPIGRAPHIA INDICA. VoL. VIII. 19 भोगार्थ मातापिचोरात्मनश्च 'पुन्ययशोभिधये 'ताम्वशासनेनाकरिकत्य' 20 प्रतिपादित इत्यवगत्य 'समुचितभोगभागकरहिरन्यादिकमुपनय-5 21 जिभवद्भिः सुखेन प्रतिवस्तव्यमिति [*] भाविभिश्च भूपतिभिर्दत्तिरियमस्म22 दिया' धर्मगौरवादस्मदनुरोधाच्च वदतिरिवानुपालनीया [*] तथा चोक्तं ध23 मशास्त्रे] [*] 'बहुभिर्वसुधा दत्ता राजभिस्मगरादिभियस्य यस्य यदा भुमि Second Plate ; Second Side. 24 स्तस्य तस्य तदा फलं [*] मा भुदफलंशङ्का वः परदत्तेति पार्थिवाः [*] | 25 स्वदानात्फलमत्यन्तं परदानानुपालने [॥*] षष्टिं वर्षसहस्राणि स्वर्ग 26 मोदति भुमिद:13 [*] पाक्षेप्ता चानुमन्ता च तान्येव नरके वरीत" [*] अग्नेरप[न्यं] प्र27 थमं स्ववर्ण भुवैष्णवी "सुर्यसुताच गाव: [*] यः काञ्चनं गां च महीं च दद्यात्" 28 दत्तास्त्रयस्तेन भवन्ति लाका: [*] प्रास्फोहयन्ति पितरः प्रवला (य)न्ति पिताम29 हाः [*] भुमिदात्ता कुले जात: स नस्त्राता भविष्यति [*] भुमि यः प्रतिग्रहा30 ति यश्च भुमि प्रयच्छति [*] उभौ तौ "पुन्यकर्माणी नियतं स्वर्गगामि. 31 नौ ॥*] तडागानां सहस्राणि वाजपेयशतानि च [*] गवां कोटिप्र दानेन भूमिहर्ता 32 न शुध्यति [*] खदत्तां परदत्ताम्वा" यो हरेवसुन्धरा [*] स विष्ठायां कृमि त्वा प33 यते पितुभिः सह [*] आदित्यो वरुणो विष्णुब्रह्मा सोमो हुताशनः [*] शुलपा34 णिस्तु भगवानभिनन्दन्ति भूमिदं [*] सामान्यीयं धर्मसेतुर्नृपाणां काल 1 Read पुण्य. . Read ताम. • The 7 of was inserted subsequently. • Read °र्भिवमिः 7 Read दौया. • Read बहुभि. 10 Read "भि: । यस्य. 10 Read भूदफलशङ्का. " Read भूमिद:. - Read सुवर्ण भूब 10 Read सूर्य 18 Read लोकाः . - Read आस्फोटयन्ति. 21 Read भूमि. - Read गहाति. • Read पुण्य. • Read सहसेय. 1 Read °दत्ता वा. s Read हरत बस. • Read शूल. - Read °णि. I Read करोकव्य. • Read °हिरण्या. • Read खति . II Read भूमि. " Read वसेत्. 11 Rend दद्याद. • Read भूमिदाता. Read भूमि. 6 Read शतेन. " Read विद्याब्रह्मा. Read काले.
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy