________________
118
EPIGRAPHIA INDICA.
[VoL. VIII.
A.-Text, 1. 18.
सुप्रभातश्रीसहितः सूर्योपि तवोत्सवेन क्रीडन् । बालातपसिन्दूरं दिगङ्गनानां मुखे क्षिपति ॥ १० ॥ यत्सीमन्तातं त्वया गूर्जरेन्द्ररमणीनाम् । मन्ये सिन्दूरणं तेनैव रमते तव लोकः ॥ १८ ॥ बाणैरर्धनारी विषमशरेणापि निजरिपू रचितः ।
अर्जुनवर्मस्त्वया पुनरबला एव विरचिता रिपवः ॥ १८ ॥ B.-Text, 1. 19.-वयस्य । प्रेक्षस्व प्रेक्षस्त्र प्रहर्षक्रीडितं नागरजनस्य । C.-Text, 1.21.-आर्यपुत्र । एतमप्याकर्णय समयमुखापर्क' हिन्दीलकम ।
D.-Text, 1. 22.-वयस्य । ज्ञातं मयापि । एष स हिन्दोलको यत्र हिन्दोलकचतुर्थी स्त्रियः क्रीडन्ति । ___E-Text, 1. 23.-कथं गैयं न जानामि । यदा मे ब्राह्मणी बहुविकटदन्तसुन्दरं सुखं प्रसार्य मङ्गलानि गायति तदाहं गोपीगेयग्रहिलो हरिण इव प्राणान्दातुमिच्छामि। ___F.-Toxt, 1. 25.-वयस्य । त्वमपि देवीं पूरय ।
_G.-Text, 1. 26.-वयस्य । यदि त्वमेतया दासीदुहित्रा कनकलेखया सह मम पाणिग्रहणं कारयसि तदाहमपि त्वमिव नागरिकनारीसहितो वसन्तोत्सवं मानयामि । ___H.-Text, 1. 27.-आर्यपुत्र । पाणिग्रहणवचनेन स्मारितास्मि । मया माधवीलतया सहकारस्य पाणिग्रहः कारयितव्यः । युवामपि तत्र निमन्त्रितौ तिष्ठथः । तदिदानीमुपसंभारसंपादनकार्येणोद्यानं गमिष्यामि ।
I.-Text, 1. 28.-वयस्य । न खल्वेतहिस्मरणम् । स्मरणमेवैतत् । J.-Text, 1. 29.-वयस्य । मन्ये पारिजातमञ्जरोसनाथमपि ते शून्यं हृदयम । K-Text, 1. 30.-सुखकारिणी भवतु मध्याह'संध्या देवस्य ।
बषितानां काननेषु तव रिपुरमणीनां बिम्बननिभेन ।
वदनानि हारमुक्तासु सलिलकार्येणेव विशन्ति ॥ २८ ॥ L.-Text, 1. 30.-वयस्य ।
देवेनाइवनिर्जितानां सहसा बन्दीकतान्तःपुरं ददता शमिता वियोगवेदना' येषां वसन्तोमे ।
Compare sundvei-sukhayati in Hála and in the Galldavaho. * With gahilla for grahila compare gamthilla for granthila; Pischel, $ 595.
Compare bhareï in the Gaüd avaho, verse 291, and Jacobi, p. 133, 8. t. bharidna. • Pischel, 313, end.
Hem. II. 84. . For dinta = dadat see Jacobi, p. 117, 8. o. dei.
Pa. p.96.