________________
No. 9.]
DHAR PRASASTI OF ARJUNAVARMAN.
रूपकारप्रकांडस्य सीहाकस्यांगजन्मना । प्रशस्तिरियमुत्कीर्ण रामदेवेन शिल्पिना ॥ [७६ ॥"] * ॥
SANSKRIT TRANSLATION OF THE PRAKRIT PASSAGES. A.-Text, line 2.-प्राज्ञापयत्वार्यः । ___B-Text, 1. 4.-यदार्य पाजाययति । किं च मयापि श्रुतं यथा मलयानिलमन्दमन्दान्दोलनप्रसरगन्धमाकन्दमकुलमकरन्दपिण्डितपरागपुञ्जपिचर्यमाणमञ्जरीकवलपरस्परार्पण केलिपर्याकुलकलकण्ठमिथुनमधुरकलकलहलापहस्तिताविहस्तमानवती'मानमपि परिमलतरंगचार चम्पकचषकमध्ववसर विलम्बित षट्करणचारणरणझणत्कारमुखरमपि यन्त्रकुञ्जरकरशीकरासारसे कसरसविकसविविधविटपकुडाबहान्धकारमपि धारागिरिलीलोद्यानं परिहत्य कौतूहल प्रफुल्ललोचनो भारती भवनाभिमुखं॥ सहसति परापतित एव लोक इति । तत्कथय कीदृश"मत्र कथासंविधानकम् ।
c.-Text, 1. 7.-अथ किम् ।
D.-Text, 1. 8.-पार्य । यत्र चतुरङ्गबलयुगलधूलीनिकरैः कवलिते मार्तण्डमडले स्वयंवरकौतूहलाकुलत्व"मिलत्सुरसुन्दरीमुखमन्दचन्द्रातपेन निजपरविभागः संजातः श्रूयते ।
E-Text, 1.9.-ततस्ततः । F.-Text, 1. 10.-ततस्ततः । G.-Text, I. 11.-आर्य । तत्किं दिव्यमानुष्याः सा कथा । म.-Text, 1. 12.-ततस्ततः । 1.-Text, 1. 14.-पाचे पुनरन्तःपुरिकेव काप्येषा । J.-Text, 1. 18.-आर्यपुत्र । नवफलिकां रहाणेताम् ।
कोकिलखरबाहुल्येन मनोहरा प्रथममचर्येषा ।
तवोत्सवे खलु मया विनियुक्ता गायन्या यथा ॥ १२ ॥ K-Text, 1.17.-महो पाश्चर्यम् । भागधेयेन वयस्यस्य कुसुममञ्जरी फलत्वेन हस्ते चटिता ।
1 The following abbreviations are used in the footnotes :-D H émachandra's Dilludmamald, ed. by Prof. Pischel-HANS- Hala's Saptalatakam, ed. by Prvt. Weber.:-Hem-Hemachandra's Prakrit Grammar, ed by • Prof. Plechel.-Jacobi - Prof. Jacobi's Ausgenodilte Erzählungen in Maharashtrl.-Pd. Dhanapala's Pdiyalach. GAM Namamala, ed. by Prot. Bahler.-Pinebel-Prof. Pischel's Prakrit Grammar Hom. IV.78. . Hem. I. 63.
• Rap. 631,.... avakatthia. For mdnansinf=mdnavat' see ibid. p. 99.
Der. III. 1. 1 DAf. V.24.
Hem. IV. 259.
• Rem. I. 117. and II.99. 10Gaidaraho, verse 107 HEI. VIII. 70.
M Pischel, $ 121. " Des. II. 18.
"With hallupphala compare hallapphalia, Dá. VIII. 59; halla phala, Hálr, p. 27 f.; and hallonata, Jacobi, p. 156.