SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ No. 9.] DHAR PRASASTI OF ARJUNAVARMAN. 119 एते ते नत्वा पादयुगलं दण्डप्रणामेन ते पानीछचभरण भूमिपतयो व्रजन्ति' वासालयम् ॥ २८ ॥ तस्विमिह स्थितेन । एहि । धारागिरिलोलोद्यानमेव गच्छावः । A.-Text, 1. 35. उत्तुङ्गे स्तनमण्डलस्य शिखर पोष्ठप्रवालप्रभा. पुत्रं कुञ्जरगामिनी वहति सा चिन्तानमदानना । अन्तर्निर्दृत्य श्वासलहरीसार्थेन पर्युत्सुकं दूरारोहनिभालित प्रियतमं रक्तमिव चित्तं निजम् । ३५ ॥ B.-Text, 1. 36.-राजागमनप्रवृत्तिमुपलब्धुम् । c.-Text, 1. 38.-यदानापयति प्रियतमः । D.-Text, 1. 40.-वयस्य । युक्तमंनुमानं ते । यतो वनस्पतीनां चन्द्रो राजा । E-Text, 1. 41.-वयस्य । यथेष समकालोत्कण्ठितकेलिदीर्घिकाकलहंसकूजितकरम्बितो समयसमजीरकलकलो यथा च स्तोकोभायमाणकर्परपरिमलोमिश्थितः कान्तकुसुमामोदः प्रत्यासत्रो भवति तथाहंप्रथमिकामिलन्तीभिर्विकटनितम्बोरुभरपरिखलच्चरणारविन्दाभिर्दक्षिणानिलान्दोलनशील वसन्तमालामनोहराभिः स्थूल स्तनमण्डलोबहनपरिश्रमश्वसितमन्दप्रत्याय्यमानताम्बलारसाभिरविलासिनीभिः सेव्यमानाभ्युस्थिता देवी । F.-Text, 1. 48.-वयस्य । तोपि प्रेक्षख । यथैष कुसुमाकरो मम संमुखं संज्ञा करोति तथासंशयं पारिजातमंजरी वसन्तलीलया सहेहैव संचारयिष्यति । G.-Text, 1. 44.-अहो अरिष्टमरिष्टम् । चूतश्चम्पककुसुमैश्चम्पकः पाटलाप्रसूनैः । बकुलः शिरीषपुष्पैर्विकसितो हन्ताश्चर्यम् ॥ ४५ ॥ H. Text, 1. 45.-भर्तः । न खल्वेष विचक्षणत्वेन विदग्धः किं त विशषेण दग्ध इति । I-Text, 1. 45.-आर्य । अन्यपादपानन्य कुसुमविकासयितुमस्ति मे कौतूहलम् । J.-rext, 1. 45.-वत्से । एष एव राजा तवोपाध्यायो भविष्यति । K.-Text, 1. 46.-कुतो ऽस्माकं तादर्श भागधेयम् ।। L-Text, 1. 46.-पार्यपुत्र । एतत्तन्माधवीसहकारमिथुनम् । M.--Text, 1. 47.-अव्यो । एवमेव युभादृश्यो मुग्धा दूरे गाढोत्कण्ठाशीलाः प्रियसकारी पराख्यो भवन्ति । • Hem. II. 45. . 1 Hem. IV:226. Pa. p.79. •Pischel,8596. ●Hem. I. 124 and 255. • Witb tammola compare tambóla, Hém. I. 124. • Hem. II. 40. • Pinchel, 5197. Jacobi, p. 149. 10 Hein. II. 204
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy