________________
114
EPIGRAPHIA INDICA.
[Vot, VIII.
68
वि परब्बसे जणे केरिसो वारं वारमणुवंधनिबंधी । ता एहि [1] गच्छम्ह । इति राजानं सलज्जाभिमानमपांगेनावलोक्य पराखी परिक्रमितुमिच्छति । राजा । . सौत्सुक्यं (1) वाही कृत्वा नायिका .
निर्णयन् स्वगतं । उत्थानं क67 [थमप्य*]जायत गतिस्तंभस्तु मामीहते वैलच्याइदनेंदुनैव वलितं दृष्टिस्तु
सार्दा मयि । अंगान्येव परानखानि पुलको मत्यक्षपाती 'पुनर्मानप्राथमकल्पिकी सुगदृशश्चेष्टैव चित्रीयते ॥ [६४ ॥*] अपि च ॥ तल्येंदीवरमुद्राभिरंकितानि मृगीदृशः । सुरभिस्वेदविंदूनि मदयंत्यंगकानि मां ॥ [६५ ॥*] सस्पृहातिरेकं । उत्थानं जघनेन विनितमभूदस्या: क
[क]री नीवोरक्षणसौविदलपदवीं वामः प्रकामं गतः । नीरंगीसिचयांचलं कुचतटे वध्नाति वामेतरस्तन्वंग्यास्त्रपयावगंठितमिदं लीलायितं जुभते ॥ [६६ ॥*] प्रकाशं । अयि शशिमुखि' मानं मुंच दृष्टिप्रसादैरुपजनय सुभिवं मेरनीलोत्पलानां । अपि भवतु भवत्याः कोमलालापभंग्या झगिति गलितगो वल्लकीनां निनादः । [१७ ॥"]
इति प्र- (1) 69 [णमति] । नायिका (1) हस्ताभ्यां राजानं किरीटेन प्रेरयंती सस्मितम
पसरति । विदू । मा कहवि कोवि इह देवीए परिचणी संचरदि । ता आसासहि कंठगहण तुरियं जेव महाभायं विजयसिरिं । राजा [*] आलिंग्य (1) मुहर्त्तमिवानंदमुद्रां नाटयित्वा (1) स्वगतं । शीघ्रमंतर्मुखैर्भूत्वा विलीनं नवनीतवत् । करणैः स्पर्शलाभान्भे मुखाईते
मनः स्थितं । [६८ ॥"] 70 []पि च । उमीलत्पुलकांकुरस्तनतटस्खे'दावुजवालितश्रीखंडप्रभविष्णुसौरभगुण
ग्राही हठालिंगने । पानंदाश्रुतरंगसंगमचमत्कारथिया शीतली विच्छेदज्वरमावयोईतिभव:: खासानिलः पीतवान् ॥ [१८॥*] ततः प्रविशति ताडंकहस्ता कनकलेखा ॥ कनक । सचिंतासंभ्रमं । मए' महारा
यस्म . . . . . . . . . . 71 [ल']हा ण उण इथि त्ति अज्ज जाष भट्टिणी विप्पलड़ा । अज्ज उण
देवीए सयं जेव उलिहिय सव्वं उवलई । अहं णिमित्तमतं जाद म्हि । अव्वो सामिणिमीम अवस्संकरणिज्जदा [*] जेण ज्जेव देविं
Corrected by the engraver from y969. Corrected by the engraver from 0. See p. 121 below, H,
• Corrected by the engraver trom खै. The engraver has struck out a secondery i before the w, and another before the , of °*®. • Beo p. 121 below, I.