________________
No. 9.]
.
DHAR PRASASTI OF ARJUNAVARMAN.
वंचिदं चम्भविदा तं जेव महारायं देवीए निधोरण उठियां पुरोवलोक्य । एदं तं मरगयमंडवं । []
72 राजानमवलोक्य खगतं । अम्मा?' [1] कत्ती आसासो भट्टिणीए (1) जीए वल्लहो अनंगणाणवरंगसिणेहवाउराणिवडिदहित्रयहरिणो एवं हिंडदि । उपसृत्य (1) बेलचां' नाटयंती प्रकायं । जयदु २ भट्टा । सर्वे शंकते । राजा | नायिकां पृष्ठतः कृत्वा (1) कनकलेखाहस्ते ताडंकम [व] लो [] (() खगतं । अ[थे]
.
1 See p. 121 below, J.
See p. 121 below, L.
Read संप्रत्युभय.
•
•
73 . त्या देव्या दोषोहट्टनेन निपुणमुलुंठिताः स्मः | प्रकाशं । भद्रे । श्रद्य खल्वकारणकुपितापि देवी प्रसादनीयेति त्वामेव प्रतिपालयतामस्माकमत्र दिनमतिक्रांतं । वसाहायकमापेक्षा" होतत्कार्य I कनक 1 सनस स्मितं । भट्टा° [i*] जा एसा अम्हाणं दुदीया भट्टिणी तर पि दिवेग रोमाविदा चिदि (1)
74 [राजा खित्वा । कनकरी
तत्किं प्रष्टव्यं भवत्या । कनक स्वगतं । कलंकरणं देव्या ताडंक: प्रतिभाति मे ॥ [ ७० कप्रेषणे 1 कनक 1 एदं
115
[1] उभयमप्येतत्कार्य त्वय्येवायतते 1 | ताडंकमर्पयति । राजा । गृहीला विवस्थानं जयचियः । संप्रत्युभयथाप्येष ॥ * ] प्रकाशं । किं पुनः कारणं ताडंकारणं । एस ताडंको अज्ज ग[रु ]
73[] कथाहरणं देवीए धारिदं । पण सु वसंतलोला विषडगोडीमहुमतसवणजुअल[स्स] अहिणव[सो ] हग्ग[सुं] देरमणहरकुसुममंजरीरसम्मि [घेण्ण] - छञ्चरणच [रि]दस्त भत्तुणो धारागिरिपमदुज्जाणे जेव सव्वो दियो अदिहंतो रयणी उण मए विणा कथं गमिस्सदि ति विर[ह]
See p. 121 below, K.
• Rend सापेचं.
9 See p. 121 below, N.
76 [पे ]सिदो 1 वसंतलीलाविदग्धौ (i) सभयमन्योन्यं पश्यतः 1 राजा 1 स्वगतं । पये वक्रोक्तिपरिपाटीपाटवज्ञापनं 1 यदि वा (1) देवीं सर्वकलामधिकृत्य स्तोकमेतत् । किं तु [*] देवी प्रसादनीयेत्येनां मुंचामि कातरां विरहे । वह्रदयमयोति जातो व तु सुकोम हृदयात् ॥ [७१ ॥ * ] नेपथ्ये ! [ अ ]
• Read वैलक्ष्यं.
See P. 121 below, M.
Q 2