SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ No. 9.] DHAR PRASASTI OF ARJUNAVARMAN. 113 पादस्थले [माध्यस्थ्येपि ययोर्वलित्रयमधस्तस्थौ तनुप्रातिभं ॥ [५७ ॥*] इति परिक्रम्योपसत्य नायिकां पश्यन् सहर्षासं धृतिनिखासं विमुच्य । उपधाय वयस्था[वं स्नानत]ल्योत्पलांकुरा । वियोगयोगनिद्रायामियमास्ते 62 [प्रि*][या] मम ॥ [५८ ॥*] तद्भवतु [*] निर्वयामि तावत् । ततः प्रविशति यथानिर्दिष्टा नायिका सखी च । राजा [*] स्वगतं । अहह । मुखज्योत्स्नांकुरैरस्या: पीते तमसि मांसले । इंद्रनीलांश[व]: शेषाः परभागं दधत्यमी ॥ [५८ ॥*] सकरणच[मत्कारं । मरकतमयमेदिन्यां भाति] प्रतिविविता वांगीयं । अंतर्जलशयनीयं तापेन निषेवमाणेव । [१० ॥*] वसंत । सकरुणमाकाशे ॥ छ (1) . [वा] वलभाई व मयरडय जयसि सम्हमज्झाए । तं चिय हंत कुणंतो णिज्नीवं होहिसि कहं व ॥ [११ ॥*] नायिका । व[संतलीलां वाष्यामवलोक्य (1) सगह[८] । पज्जे । तस्मिं सहाव सु]हए सबकलासंगयम्मि दिठे वि । धिप्रेमि पोसही विय सो दूरं दुलहो राया । [१२ ॥"] राजा (1) कुसुमान्यवचित्य (1) च्छवं 'छनमुपसत्य सैर्नायिकामेकैकेन प्रहरति । नायिका । स- () 64 . . . विग (1) राजानमवलोक्य । हदी । एस णिहमी पञ्चकडो नेव कुसुमाउहो मं मन्दभाइणिं पहरेदि । ता परित्तायदु २ मजा [*] इति वसंतलीलामालिंगितुमिच्छंती मूर्च्छति । राजा [*] सहसोप[स]त्य । हा प्रिये पारिजातमंजरि [*] देहि मे प्रतिवचनं [11] इति सकरणं नायिकाहदयस्पर्श नाटयति । वसंत । राजा नमवलोक्य (0) नायिका वीजयंती साखासं 65 [सकर*][f] च । वच्छे' [*] समस्मस २ [*] ण खु एसो कुसु माउहो [*] तुह हिययवसहो खु भट्टा' एसो । नायिका (1) संज्ञा लभते । राजा । साखास निर्वयं । यत्सद्यः पुटभेदसालसलसत्पमाचले चक्षुषी सोकंपस्तनया प्रसीदति धुतिखासश्रिया यन्मुखं । यच्चायं पुलकः पुरा परिचितस्पर्थोपलंभात्तनौ तेनेयं सुतनुवभूव विधरे जीवागला मे इदि ॥ [१३ ॥"] नायिका (1) राजा66 [नमुपलभ्य () ससाध्वसमुत्थायात्मानं पर्यवस्थापयति । तिनि:खास . सुत्सृज्य (1) वसंतलीला प्रत्यपवा[रितकेन । पजे [1] पर बल Bend' . • Read जछि. fe n. 121 below, F. See p. 121 below,c. • Read छत्र Corrected by the engraver from WTET. •Bee p.121 below, D.: • See p. 121 below, E. •see p.121 below,G.
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy