________________
112
[VoL. VIII.
67 [ल]च्यस्मितमीक्षते । राज्ञी । भौत्सुक्यमभिनीय (1) साकूतं । [स]हि' [*] किं तए हसिदं । कनक । सविलच्यं' जोषमास्ते । राजा । विदूषकं प्रति अपवारितकेन । सखे । नूनमनया दासीपुच्या दानसंमानपूर्ण चिरनिवारितयाप्पा' सर्व प्रकाशिष्यते । विदू । अपवार्य । अध हूं । राजा (1) दृष्टिसंज्ञया कनकलेखां प्रसादयति । रानी (1) राजचेष्टां परिकलय्य तं भ्रूभंगेन त
58 [जे]यंती कनकलेख [ i ] हो' धृत्वा सावहेलं परिक्रम्य नि:क्रामति' । नायिका । सर्वेषां चेष्टा: परिकलव्य सदैन्यमात्मगतं (1) राजानं प्रति । चंदम व तुह मेहंतरम्मि खणदंसणेण जा ससिया । सीयामि सा चोरि व्व पुणवि तह अंतरिज्जते ॥ [ ५४ ॥ *] प्रकाशं । पन्ने' [it] नूर्ण देविं पसादिदं गमिस्सदि राया । ता एहि [1*] गच्छम्ह [*] इति निःक्रांत" । राजा । सप्रत्याशं पृष्ठतोवलोक्य
59 [ना* ]यिकामदृष्ट्वा विदूषकं प्रति सवैलच्यं [*] सखे [1"] दृष्टं त्वया यन्ममापतितं । अपि सर्वकला देवी यदर्थेभूत्पराङ्मुखी । सापि जाता दृशोर्दूर" विजयश्री प्रिया मम ॥ [ ५५ ॥ *"] तत्किमत्र कर्त्तव्यं । विदू । व[य]स्म" [1] मारिदा भुंजिदस् य एक्कं जेव णामं । थोभो वह वा अव [ रा ] हो अवराहो ज्जेव । ता संभावेहि महाभाइणिं पारिचायमंजरिं । राजा । सोत्कंठं । सखे [*] एवं करोमि । - 60 [] परिक्रामतः । विदू । वयस्म " [ 1 *] पेच्छ [1"] एदं तं रविरहतुरंगमकंतिसच्छायं मरगय मंडवं । राजा । दक्षिणभुजस्पंदनं सूचयित्वा (1) सप्रत्यार्थं । सखे [*] साधु दर्शितं I एतच्चेतो हरति पुरतः पार्वतीकांतकंठच्छाया कांतं मरकतशिलामंडपं श्लक्ष्णमच्णोः I येनोषांः तैर्द्युतिकिसलयैर्निहुतानामलीनां" मालात्मानं खलु विवृणुते मंजुना गुंजितेन ॥ [५६ ॥ *] इति परिक्रामतः "
61 [रा]जा । तस्या लोलदृशः स्तनौ सहृदयो सम्यक् प्रमाणोचतावु
निजदोषमप्रतिहतावाक्रांतकक्षांतरी
1 संरध्वौ"
नवपत्रभंगिरचनारंमेण
EPIGRAPHIA INDICA.
• Read सवैलक्ष्यं.
See p. 120 below, J.
" Bead निष्क्रामति.
Bee p. 120 below, I.
• Read 'याप्यद्य.
● Read नाही.
See p. 120 below, K.; the is
is quite clear and regular in the two other copies.
spoiled in the inked estampage from which the Plates were prepared, but
10 Read fta.
• Read प्रत्यप'.
● See p. 120 below, L..
11 Corrected by the engraver from दशेर्दूरे.
18 See p. 121 below, B.
14 The engraver has erased an anusvdra above the मा of ताना'.
11 See p. 121 below, A.
1 Read संरब्धी नवपत्र :