________________
No. 9.]
DHAR PRASASTI OF ARJUNAVARMAN.
109
मणहराहिं थोरथणमंडलुब्वहणपरिस्म[मस]सिदमंदपञ्चायमाणतम्मीलरसार्षि वारविलासिणीहिं सेविजंती अभुडिदा देवी । राजा । निर्वर्ण्य ।
सखे [*] किमुच्यते । वारांगनामुख- (1) 48 [ज्यो]लालंघनोत्कंधरद्युतिः । देवी दुग्धारणवे लक्ष्मीपलसंतोव लक्ष्यते ॥
[४१ ॥"] ततः प्रविशति यथानिर्दिष्टा राजी । विदू । वयम' [1] इदी वि पेच्छ [*] जधा एस कुसुमायरी मम सम्मुई सर्च करदि तधा अ[संसयं] पारिआयमंजरिं वसंतलीलाए सह रध जेव संचारइस्मादि । राजा । निर्वर्ण्य (1) किंचिदाश्वस्य च । क्लाती
विरहदावेन तामेव प्रति44 [धावति । अंतःकरणपक्षी मे लावण्यामृतवाहिनीं । [४२ ॥*] ततः
प्रविशति विटपांतरिता पारिजातमंजरी वसंतलीला च । राजी' उपसृत्य (1) राजानमवलोक्य स्मितेन संभावयति । विदू [१] ससंभ्रमं । अहो' परिहमरिहुं । चूची चंपयकुसुमेहिं चंपनी पाडलापसूणहिं। वउलो सिरीसउप्फेहिं वियसियो हंत पञ्चरियं ॥ [४३ ॥"]
राजा । सस्मितं । धिमूर्ख [*] नेदमरिष्टं किं तु देव्यायमस्माक46 [माचार्यकण चित्रप्रयोगो नाम वृक्षायुर्वेदभेदः प्रदर्शितः । कनकलेखा ।
विहस्य [*] भट्टा' [*] ण खु एसो वियक्वणतणेण वियडी किं तु विसेसेण दट्टा' त्ति । इति सर्वे हसति । नायिका । राजानं सस्पृहमवलोक्य (0) अपवारितकेन [*] अब्जे' [*] अबपायवे पबकुसुमेहिं वियसाविद् अस्थि मे कोदुहलं । वसंत । वच्छे [1]
एसो जेव राया तुह उवामी हविस्मदि । नायिका ॥ 46 []ष्णं निश्वस्य (1) सवितर्कमात्मगतं । कत्ती प्रम्हाणं तारिसा भायधया ।
राजी । पन्नउत्त । एदं तं माहवीसहयारमिहुणं । [राजा । देवि [*] साधु दर्शितं । पूर्वामुखालकतयोर्माधवीसहकारयोः । कापि वैवाहिकी लक्ष्मीरियमाबादतेतरां । [४४ ॥*] किं च । धन्यीय सहकारसुंदरयुवा चैत्रानिलांदोलनरुद्युक्तः परिरिप्सते प्रियतमा वामांगविचंभिणी । "एषाप्पाईसुवासिनी नवसता
18eep.119 below, F. • See p. 119 below, H. Tsoe p. 119 below, I. "See p. 119 below, L.
'Read राज्यपी. 'Read दडी. •Beep. 119 below, J. 1 Rond एषाम्यई.
See p. 119 below, G. • Read लोक्यापी. •see p. 119 below,r.