________________
108
EPIGRAPHIA INDICA.
[Voz. VIII.
37 [*]सहचारिणी प्राणेश्वरीमवश्यमेकांते संभावयिथतीति । वसंत । पाच
सिति । कुसुमा । प्रिये । एवं च कथितं । देवः परिजनस्योतीरजातार्थोपि चिंतया । प्रभ्युपैति कांताय शून्यं कंपितमस्तकः ॥ [२६ ॥*] किं तु । नी संभावयति प्रसादविभव त्यांचकोराविजानु
जासं निदधाति नो कुषलये नो वाहिनीभर्तरि । राजा सर्वकला38 [श्रितोपि दिवसमाये वियोगे प्रियां तामेव क्षणदामभीप्सति नवामापांडि.
मानं गतः ॥ [३७ ॥*] तदमुना संविधानकेन त्वया सविशेषमावास्य परितोषणीया वत्मा पारिजातमंजरी । यतः । विरहे नूनमेकस्य दुःखेन लभते सुखं । सुखेन चेतरो दुःखं प्रेम्णो हि कुटिला गतिः ॥ [३८ ॥*] वसंत । जं' पाणवदि पिपयमी । कुसुमा । पह
मपि एतत्का39 र्यानुरूपखाभिप्रायज्ञापनाय विदग्धहितीयस्य राजः सकाशमेव गच्छामीति
- नि:क्रांती । विष्कंभकः ॥ ततः प्रविशति राजा विदूषकश्च । राजा ।
समंतादुद्यानमालोक्य । सखे । तस्या एव मुखेन निर्मलनिजज्योत्स्नाभिराप्याधिताः अंकमी तरवी मनोजमरणच्छायाभिरायामिनः । सौरभ्यं
कुसुमोत्करण दधतस्तस्यैव सं- (1) 40 [स्कारजं झपालंपट'माजयंति मधुलिटसंतानमुच्चस्तरां । [३८ ॥*] विदू ।
वयस्म [*] शुत्तमखुमाणं ते । जदो वणमईणं चंदो राया । राजा (1) दक्षिणाक्षिस्पंदनं सूचयित्वा (1) सप्रत्याशमुत्कंठते । नेपथ्ये (1) मंगलध्वनिः । [राजा । आकषिर्णतकेन । सखे । मध्यादुगत्य तारं स्पृशदलघुकुचाकंपकष्टेन यासां खासैनैवावरूढं व्रजति यतिविदा सप्तकं
41 [मे]व । ताभिर्याम्योपि गीतध्वनिरयमधुना माधवीमंगलार्थ वारस्त्रीभिः
प्रयुक्ती गमयति गमकै गरत्वं मनोः ॥ [४. ॥"] तदेहि [*] देवीं प्रत्युपसर्पाव[: ।*] इति परिक्रामतः । विदू । वयम' । जधा एस समकालुकंठिदकेलिदीहियाकलहंसकूदकरंविदी 'असमंजभमं.
जीरकलयलो जधा य थोउम्हायमाणकप्यूरपरिमलुम्मीसिदो किलं. 42 [तकुसुमामोो पञ्चासबो हवदि तधा (थणम) पढमियामिलंतीहिं
वियडनियंवीरभरपरिक्वलंतचलणारविंदाहिं दाहिणानिलंदीलिरवसंतमाला- Read अभ्युपैति.
See p. 119 below, C. ___ I Read अहमप्येत. Read गच्छामि । इति निक्रांती. •Corrected by the engraver from °संपाट. •gee p. 119 below, D. 1 See p. 119 below, E.
• Read असमंजस These three akaharas are due to a mistake of the engraver; they occur again in their proper place is part of the compound थोरथ पामंड° in the same line.