________________
No. s.]
DHAR PRASASTI OF ARJUNAVARMAN.
107
धारागिरिलीलीजाणं जैव गच्छामी । राजा । सप्रत्याशं सोत्कंठं
च । यदभिरुचितं वयस्यायेति नि:क्रांती । वसंतोत्सवी नाम 82 प्रवमोकः ॥*॥ श्री[:*] ॥ प्रविश्य कुसुमाकरः । देव्या समस्तकलया
मलयानिलेन चूतातिमुक्ताकलतामिथुनोत्सवेन । वारांगनाममृणमंगलगीतरंगारागिरिः कमपि सम्पदमातनोति ॥ [३० ॥*] अद्यैव च । मत्तानां मलयानिलविटपिनां यूनां स्मितश्रीमतां संवन्धोचितनर्मणामिय
वलादाकष्टकेशांशुकान् । भूभंगेन वि. 33 [त्य] पल्लवकरान् रोमांचितान् कोरकरस्पंत्या कुलपाणिकंकणझणकारेण
वारांगनाः ॥ [३१ ॥*] केवलं वत्मा पारिजातमंजरी राजदर्शनोत्कलिकापरंपराभिरुत्ताम्यंती मर्मणि व्यथयति । सा हि ॥ सायं कोकवियोगदर्शनदलमर्मेक्षणा. पक्षिण: किं नोड्डीय मिलत्यमी द्रुतमिति लांता
मुहुः पृच्छति ॥ सीतारामकथासु कंपितकुचा खा. 34 []न शून्योहम हुंकारं ददती करोति करुणाविमारितार्थी सखीं
॥ [३२ ॥*] किं वहुना । तन्वी तापातिरकेण धत्ते यस्मादिहस्ततां । प्रवालहस्तै []धन्ति तस्येंदोरातपं लताः ॥ [३३॥] नेपथ्यावलोकितकेन । कथं प्रिया मे वसंतलीला ॥ सप्रणयादरं । प्रिये [*] अयमहमित इतो भवती । निर्वयं । नूनमियमिदानीं । ऋजुम्लथभु
जेनाधोहस्तेनाकाशले35 [खिनी । नतानना मंदगतिस्तश्चिंतामेव गाहते ॥ [३४ ॥*] ततः प्रवि
शति यथानिर्दिष्टा वसंतलीला । कुसुमाकरः । उपसृत्य । प्रिये [[*] कथमास्ते वत्मा पारिजातमंजरी । वसंत । उत्तंग थणमंडलस्स सिहरे पोहप्पवालप्पहापुंजं कंजरगामिणी वहदि सा चिंतानमंता
णणा । अंतो नीहरिजण सासलहरीसत्येण पज्जू सुनं दूरारोहनिहालि36 [*][प्पिययम रत्तं व चित्तं नियं ॥ [३५ ॥*] कुसुमा । सकरुणचिंता
वात्सल्प' । प्रिये [*] तकिमर्थमागतासि तामेकाकिनी वाला विहाय । वसंत । रायागमणपउति उवलंभिदं । कुसुमा । प्रिये [*] . साधूतां । कथितं हि मे राज्ञो नर्मसुहृदा विदग्धेन यवाद्य माधवीसहकारविवाहारंभदर्शनापदेशेन देवो धारागिरिलीलोद्यानमागत्य - युद्धांतशुद्धांतक्ष-10
! Read वयस्थाय । इति निक्रांती. • Corrected by the engraver from भाव. .See p. 119 below, A, Read यथाद्य.
. Read प्रथमोड • Read रथं त्या
• Read श्वासेन. - Read °वात्सल्य.
* See p. 119 below, B. 10 पांव was corrected by the engraver from इंत.
P2