SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ No. s.] DHAR PRASASTI OF ARJUNAVARMAN. 107 धारागिरिलीलीजाणं जैव गच्छामी । राजा । सप्रत्याशं सोत्कंठं च । यदभिरुचितं वयस्यायेति नि:क्रांती । वसंतोत्सवी नाम 82 प्रवमोकः ॥*॥ श्री[:*] ॥ प्रविश्य कुसुमाकरः । देव्या समस्तकलया मलयानिलेन चूतातिमुक्ताकलतामिथुनोत्सवेन । वारांगनाममृणमंगलगीतरंगारागिरिः कमपि सम्पदमातनोति ॥ [३० ॥*] अद्यैव च । मत्तानां मलयानिलविटपिनां यूनां स्मितश्रीमतां संवन्धोचितनर्मणामिय वलादाकष्टकेशांशुकान् । भूभंगेन वि. 33 [त्य] पल्लवकरान् रोमांचितान् कोरकरस्पंत्या कुलपाणिकंकणझणकारेण वारांगनाः ॥ [३१ ॥*] केवलं वत्मा पारिजातमंजरी राजदर्शनोत्कलिकापरंपराभिरुत्ताम्यंती मर्मणि व्यथयति । सा हि ॥ सायं कोकवियोगदर्शनदलमर्मेक्षणा. पक्षिण: किं नोड्डीय मिलत्यमी द्रुतमिति लांता मुहुः पृच्छति ॥ सीतारामकथासु कंपितकुचा खा. 34 []न शून्योहम हुंकारं ददती करोति करुणाविमारितार्थी सखीं ॥ [३२ ॥*] किं वहुना । तन्वी तापातिरकेण धत्ते यस्मादिहस्ततां । प्रवालहस्तै []धन्ति तस्येंदोरातपं लताः ॥ [३३॥] नेपथ्यावलोकितकेन । कथं प्रिया मे वसंतलीला ॥ सप्रणयादरं । प्रिये [*] अयमहमित इतो भवती । निर्वयं । नूनमियमिदानीं । ऋजुम्लथभु जेनाधोहस्तेनाकाशले35 [खिनी । नतानना मंदगतिस्तश्चिंतामेव गाहते ॥ [३४ ॥*] ततः प्रवि शति यथानिर्दिष्टा वसंतलीला । कुसुमाकरः । उपसृत्य । प्रिये [[*] कथमास्ते वत्मा पारिजातमंजरी । वसंत । उत्तंग थणमंडलस्स सिहरे पोहप्पवालप्पहापुंजं कंजरगामिणी वहदि सा चिंतानमंता णणा । अंतो नीहरिजण सासलहरीसत्येण पज्जू सुनं दूरारोहनिहालि36 [*][प्पिययम रत्तं व चित्तं नियं ॥ [३५ ॥*] कुसुमा । सकरुणचिंता वात्सल्प' । प्रिये [*] तकिमर्थमागतासि तामेकाकिनी वाला विहाय । वसंत । रायागमणपउति उवलंभिदं । कुसुमा । प्रिये [*] . साधूतां । कथितं हि मे राज्ञो नर्मसुहृदा विदग्धेन यवाद्य माधवीसहकारविवाहारंभदर्शनापदेशेन देवो धारागिरिलीलोद्यानमागत्य - युद्धांतशुद्धांतक्ष-10 ! Read वयस्थाय । इति निक्रांती. • Corrected by the engraver from भाव. .See p. 119 below, A, Read यथाद्य. . Read प्रथमोड • Read रथं त्या • Read श्वासेन. - Read °वात्सल्य. * See p. 119 below, B. 10 पांव was corrected by the engraver from इंत. P2
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy