SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 106 EPIGRAPHIA INDICA. [VoL. VIII. - झरत्तीषाश्रुमिश्रोहमः । गीतकातनिषसकिनरवधूकंदर्पकेलिकमस्वेदच्छेद- . विचक्षणी विचरति श्रीखंडशैलानिल: । [२५ ॥*] विदू । वयस्म । जदि तुम एदाए दासीधूपाए क27 [ण*][य]लेहाए सह मम पाणिमाहणं करावेसि (1) तदा अहं पि तमं व नायरियनारीसहिदी वसंत्तसर्व माणमि । राजा (0) राजी च मयते । कनक । सनासासंकोचं विचिकित्सते । राजी [1] स्मृतिमभिनीय । पज्जउत्त' [*] पाणिग्गहणवयणेण संभराविद हि । मए माहवीलदाए सहयारस्म पाणिग्गही कारिदवी [*] तुम्हे वि तहिं (0) 28 [णि*]मंतिदा चिट्ठध । ता दाणि उवसंभारसंपादणकब्जेण उजाणं गमिमं । राजा । यदभिरुचितं देव्यै । इति सख्या सह राजी नि:क्रांता' । राजा । सखे । क्व सा नवफलिका पारिजातमंजरी । न न [] विस्मृतं [1] सहकारमंजरी । विदू । सस्मितं [*] वयस्म । ण खु एदं विंभरणं । संभरणं जेव एदं । इति सहकारमंजरी समर्पयति । रा29 [जा*] । गृहीत्वा (1) सकरणमात्मगतं । परिवावामिमां दृष्ट्वा नूतना चतमंजरीं । स्मरामि विरहलांतामंत: प्राणेश्वरी नवा ॥ [२१] इति तादात्म्यमभिनीय शून्यमवलोकते । विदू । वयस्म'. । मबे पारिआयमंजरीसणाहं पि दे सुन हिययं । राजा । सखे [] किमुच्यते । राग सांध्यमिवाद हत्यविरलं शून्यखमासेदुषि प्रोन्मीलनववि प्रयो- () 80 ग*][तमसि व्योम्नीव सा मे हृदि । वाला चांद्रमसी कलेव वसति स्तोतव्यनव्योदया पंचेषोर्जयिनः प्रतापमसमं साक्षाविधत्तेपि च ॥ [२७॥ नेपथ्ये । सहयारिणी भोदु मझवसंझा देवस्म । तिसियाण काणणसं तुह रिउ[२]मणीण विवणनिहेण । वयणाएं हारमुत्तासु सलिलकज्जेण व विसंति । [२८. ॥*] विदू' । वयस्म" [1] देवेणाहवनिज्जिदाण 31 सहसा वंदीकदंतेउरं दितेणं समिदा विश्रोयषियणा जाणं वसंतुमामे । एदे ते णमिऊण पायजुवलं दंडप्पणामण दे पत्तिच्छत्तभरण भूमिवइणो वच्चंति वासालयं । [२८ ॥*] ता किं दध विदेण । एहि [1]
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy