SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 110 EPIGRAPHIA INDICA. (VOL. VIII. 47 [ननीभवंती भृशं निर्वधन 'परामुखी न सहते वैयात्यवार्तामपि । [४५ ॥*] वसंत । नायिका प्रति । अव्वो' [*] एवं जेव तुम्हारिसीपी मुद्धामी दूर गाढुक्कंठिरीओ पियसयासे परंमुहीमी हवंति । नायिका । किंचिदिहस्य () सासूयमिव । पन्ने [*] तं अन जेव किंपि जंपन्ती चिट्ठसि । अहं उण एत्तिगं जेव भणामि जं अनपायवे अन्नकुसुमहिं वियसाविदं पथि मे कोदुहनं । वसंत । स्वगतं । देवी' 48 [जा]व उत्तरामुहडिदा माहवीसहयारमिहुणं अणुरायभिंभला भत्तुणो पच्छि मासुहडिदस्म दंसयंती चिट्ठदि (1) ता मुहुत्तं पारिजायमंजरिं पायर्ड करमि (1) जधा देवीए कहिंपि आहरण पडिविंविदं पच्छदि णं राया । इति विटपपल्लवानपसार्य नायिका प्रकटीकरोति । राजा । राजीताडके प्रतिविंवितां नायिकामवलोक्य (1) सहर्षावहिस्थमात्मगतं । अये जितं मनोरथैः ।। 49 [य]दियं वलधूलिधोरांधकारदुःसंचरसमरसंकेतनवाभिसारिका में प्राणखरी प्रथमप्राणखरीताडंकदर्पणे लोचनगोचरं गता । सवितर्कात्भुतं च । नूनमियमस्मान् पश्चिमेन विटपांतरे वसंतलीलया केनचिदुल्लेखलंपाकेन वचसा नर्ममर्मणि स्पृष्टा सस्मितमसूयते । सद्यः "साव्वसधूसरेण विक सबैलक्ष्यलक्ष्मीस्पृशा करतालसदृष्टिनाधरपुटोविस्मि50 [त] श्रीमता । []क्षणेाभिनय कुंसभृकुटीसौभाग्यशृंगारिणा तन्वीयं वद. नंदुना मम दृशोर्दत्ते सुधाचर्वणां ॥ [४६ ॥*] सकरुणानुरागं च । प्रतिविमिषादेषा [व]यं दौत्यमुपागता। अत्यंतदुर्वलैरंगै—ते विरहदुर्दशा । [४७ ॥*] इति कोमलांगुलिग्रहेण करणं कृत्वा "साविलासमवलोकयति । राजी (1) सरोमांचमवनतमुखी स्पर्शसुखानुभवं नाटयति । वसंत । ताडंके नायि61 [का प्रतिक्विं निर्वण्ण्यं राज्ञश्चेष्टया चित्तोपलक्षितकेन (1) अपवार्य साकृतं । वच्छे [*] पेच्छ देवीए ताडंकस्म रामणिज्जयं (1) जं राया सावहित्थमेक्कदिहीए पच्छंतो चिट्ठदि । नायिका । राज्ञीताडके स्वप्रतिविवं राजानं च निर्वर्ण्य (1) सवितर्कप्रत्याशमात्मगतं । अम्म० [*] किं एसो राया मै पडिविवं पच्छदि (0) पादु देवीए ताडंक जैव । ताप दाव अमयकालऊडाण अंत 1 The two white lines across the are dae ton fault in the inked estampage from which the Plates were prepared, and are absent in the two other copies of the inscription. See p. 119 below, M. ISee p.120 below, A: • See p. 120 below, B. • Read °वडतं. • Read साध्वस. - Read सवि. B Read °कैमाप. • See p. 120 below, C. 10 800 p. 120 below, D. 11 Corrected by the engraver from T.
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy