________________
No. 9.]
DHAR PRASASTI OF ARJUNAVARMAN.
10 नटी । सकौतुक । तदो' २ [*] सूत्र 1 ततख । अन्योन्यं गलइस्तनोपनतयोर्द्वद्देन बच्चोजयोः कर्णोल्लंघनजांघिकेन नयनद्वंद्वेन हेवाकिनी 1 वक्त विश्वविलोचनोत्पलवनीचंद्रोदयं विश्वती साभूद्दाल्यजिगीषुयौवनसुरामाद्यत्तनुः कामिनी ॥ [५ ॥*] तदैव चाकाशवाक् प्रादुरासीत् । मनोज्ञां निर्विशत्रेतां कल्या
[ ६ ॥ * ]
11 णीं विजयश्रियं । सदृशो भोजदेवेन धाराधिप भविष्यसि ॥ नटी । अन्न' [*] ता किं दिव्यमाणुसीए सा कधा । सूत्र । प्रिये । न वेवं 1 किं तु । या चौलुकामहीमहेंद्रदुहिता देवी जयश्रीः स्वयं भंगे मृत्युमवाप्य 'वाष्यसलिलेरंत:' पुरस्योर्भिलैः । वसुः शोकतमालवालविपिनं चक्रे नदीमाढकं (1)' सेयं स्वर्दुममंजरी कि- (1)
1
12 सलये संक्रम्य जातांगना ॥ [ ७ ॥ *] नटी । सकरुणाचर्य । तदो' २ सूत्र । ततश्च (1) देवेन जयकुंजरकं भस्थलादाकृष्य तस्याः कुचस्थले दृष्टिं संचारितवता महाजन लज्जया सा कुसुमश्री[:*] कंचुकिन: कुसुमाकरनामधेयस्योद्यानाधिकारिणः समर्पिता । तेन चानीय धारागिरिगर्भमरकतमंडपे वसंतलीलां खग्टहि
13 णीं योगक्षेमकारिणीं दत्वा' स्थापिता । नेपथ्ये 1 इत इतो देव: । सूत्र । तत्रावलोकितकेन । प्रिये [ 1 *] पश्य । नारायणेमात्यशची निवेश्य सौराज्यभारं स्वयमारुरोह । देवो वसंतोत्सवकौतुकेन नवीन - रत्नोज्वल'हम्यंमृगं ॥ [ ८ ॥ *] अहो रामणीयकं परमारमूर्द्धन्यस्य । हयाननतरंगितत्रिविधवीरचूडामणि
14 प्रगीतरसरंजितां रतिमवेक्ष्य मोहायिते । यदीयविरुदं स्मरः परपुरंधिवन्धुं जगौ स एष नृपसुंदरी जयति जैत्रचोत्रोत्सवे ॥ [ e ॥ *] सविस्मयं । अंतःपुरवनिताश्च द्दिरदघटावा गूर्जरेंद्रस्य । श्रृंखलिता यदनीकैः स एष सुभटक्षितींद्रसुतः ॥ [१० ॥ *] नटी । पासे " उण अंतेउरिया विय कावि एसा । सूत्र । समुच्चयेन या 15 सृष्टा कलानां परमेष्ठिना । कुंतलेंद्रसुता सेयं राज्ञः सर्वकला प्रिया ॥ [११ ॥ *] तदनया सहितो मानयतु मधूत्सवं देवः । भावामप्यनंतर
1 See p. 117 below, F. The risarga was inserted by the engraver on revision.
This mark of punctuation seems to have been cancelled by the engraver himself.
1 Read दवा.
10 See p. 117 below, I.
See p. 117 below, H.
• Read चर्चचीस.
See p. 117 below, G.
Read: बाघ'
• Read 'रबोवल'.
103