________________
104
EPIGRAPHIA INDICA.
[Vot. VIII.
करणीयाय सजीभवाव[: ।"] इति नि:क्रांतावामुष ॥ ततः प्रविशति विदूषकेण सह वसंतवेषरमणीयो राजा (1) साख्या' सह रानी च ।
राजी । सहकारमंजरी दर्शयित्वा ( सलीलखितं । मज्जउ16 त [*] नोहलियं गेगह एदं । कोइलसरवाहुल्लेण मणहरा पढम
मंजरी एसा । तुझ उच्छवम्भि हु मए विणिउत्ता गायणी जहा ॥ [१२ ॥*] राजा । सहर्षादरं (0) हस्तयन रहीवा । देवि । त्वयोपनीयमानीयं सहकारांकुरो मया । पात्तः पुष्पायुधस्येषुराजास्वीका
रलांछनं ॥ [१३ ॥"] अपि कुसुमे नव फलिकाव्यपदेश: पेशलांगि युक्तस्ते 17 । फलमेव कुसुममपि मे प्रसबया यच्चया दत्तं । [१४ ॥*] विदूषकः ।
साकूतं । महो' प्रचरियं [*] भायधेएण वयस्मस्म कुसुममंजरी फलत्तणेण हत्थे चडिदा । राजा । सीत्कंठमालगतं । या मन्मथस्म जयिनोभिनवास्त्रदेवी मूर्ती पपात हृदये मम युद्धभूमौ । भंग्या
मनोहरतनुं विजयश्चियं तां प्राणेश्वरीमयमुदाहरते वय18 स्यः ॥ [१५ ॥*] किं च । या शारदी शशिकलेव कलवरं में संग्राम
डामरसमुनसितप्रतापं । लावण्यकांतिसुधया सपयांचकार सा मे हदि सूखलति मन्मथविह्वलांगी ॥ [१५ ॥*] नेपथ्ये वैतालिकाः । सुपहायसिरीसहिदो सूरो वि तुडुच्छवेण कीलती । वालायवसिंदूरं दियंगणाणं
मुह खिवर ॥ [१७ ॥] जं सीमंताहिंती हियं तए गुज्जरिंदर19 मणीणं । मबे सिंदूरणं तेण चिय रमद तुह लोभो ॥ [१८ ॥*]
वाणेहिं अहनारी विसमसरणावि नियरिङ रही । अज्जुणवम्म तए उण अवल चिय विरमा रिउणो ॥ [१ ] * ॥ विदू ॥ कलकलमाकरW (0) नेपथ्य[*]वलोकितकेन । वयस्म [*] पेच्छ २ पहरि
सकीलिदं नायरजस्म । राजा । सहकारमंजरी विदूषकस्यार्प- (0) 20 यित्वा (0) सकौतुकं पश्यन् । सखे [*] किमुच्यते । रात्री प्रति च ।
दैवि [0] प[य] २ [*] सिंदर क्वचिदहासनिनदैरुइंडमुण्डीयते कस्तुरीनिकरः क्वचित्वचिदपि श्रीखंडरणकरः । कास्मीरद्रवशीकरैर्दतिमुखोन्मुक्तीरतिव्याकुल: पौरैः खैरमनेकधायमधुनारब्धी मधोरुत्सवः ॥
[२० ॥] अपि च । पौष्यैराभरणैमनोजतनवः 21 खैरं दधत्वोधुना सेंदूरीमरुणीकतालकलतां लेखां ललाटीतटे । नृत्यं त्यो
मदवितलं लयविसंवादेषु पौरांगनाः क्रीडामौरजिकखकांतवदनान्याIRead निक्रांती । चामुख. • Rend सख्या .
.see p. 117 below, J. •see p. 117 below, K. - Read मन्मयख.
• Kend संग्राम Reep.116 below,A. •see p.118 below, B.
• Read कामौर'.