SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 102 EPIGRAPHIA INDICA. [VoL. VIII. 4 [जहंसस्य [गंगाधरायणे मंदनस्य राजगुरोः कृतिरभिनवा समस्तसामाजिक मधुव्रतानंदमकरंदप्रपा पारिजातमंजरीत्यपराख्या विजयश्री म नाटिका नाटयितव्या । तदाविर्भाव्यतां रंगमंगलसंपदा संप्रदायः । नटी [*] सहर्ष । जे भज्जो पाणवेदि । किं च मए वि सुणिदं (0) अधा मलयानिलमंदमंदंदोलणमहमहंत6 मायंदमउलमयरंद[पिंडिद[परायपुंजपिं] जरिज्जतमंजरीकवलपरप्परोप्पणकलिपज्जा उलकलयंठमिहुणमधुरकलयलहेलावह स्थिदविहत्यमाणंसिणीमाणं पि (1) परिमलतरंगचंगचंपयचसयमहु[य] क[] विदछच्चरणचारणरणझणकारमुहलं पि (6) जंतकंजरकरसीयरासारसयसरसविसं6 [त] विविहविडवकुडंगवइंधयारं पि (1) धारागिरिलोलोजाणं परिहरिय कोहलपंफुललोयणो भारहीभवणहुत्तं सहस त्ति परावडिदो ज्नेव लोगो त्ति । ता कहि केरिसं इत्य कधासंविहाणयं । सूत्र । भाकारी । किमाचक्षते भवंतः । स्थाने सुमनसां स्त्रीत्वं मृद्दीनामतिसंदरं । याश्चैत्रं कांतमासाद्य विभति स्मितमा7 धुरी । [४ ॥*] तहोः साधतां । नहीं प्रति च । आर्ये [*] श्रुतं त्वया । सुमनसा स्त्रीत्वमिति । नटी । अधई। सूत्र । प्रिये [*] शृणु तर्हि । त्रिविधवीरचूडामणे: सार्वभौमश्रीभोजदेवान्वयमूईन्यस्य राजः श्रीमदर्जुनवर्मदेवस्य गूर्जरपतिना जयसिंहेन सह पर्व पर्वतोपत्यकापरिसरेण हिरण्यकसिपुकदनकुपितवैकुंठकठीरवकंठ8 नादचकितदिग्वारणेद्रमुक्ता विश्वंभरानिपतनोद्देलसप्ताणवलहरिसंफेटतुल्यतुमुलकोला. हल: कलहो बभूव ॥ नटी । प्रज' [*] जहिं चउरंगवलजुअलधूलीकडप्पेहिं कवलिदम्मि मञ्चंडमंडले सयंवरकोदुहलहल्लुप्फलमिलंतसुरसुंदरी मुहयंदचंदायवेण नियपरविहामो संजादी सुणीयदि । 9 सूच । आर्ये [*] एवमेवैतत् । नटी । तदो २ [*] सूत्र । ततश्च प्रतिवले पलायमाने जयसिंधुरस्कंधाधिरूढस्य धनुष्भतो धारापतेस्तत्कालोपसंहृतनाराचदुर्दिनस्य पुरंदरपुरहारकवाट विकटे वक्षसि लोकोत्तरपरिमलामीदवासितदिगंतरा विस्मरबंदारकहंदकुसुमहष्टिमध्यादेका पारिजातमंजरी पपात ॥ See p. 117 below, B. • Read 'पफुल. • The engraver has lefta blank space between the two akshara Tand रा. The pisarga bad been omitted by the engraver and was inserted by him on revision. See p. 117 below, C. • Read कशिपु. 1 See p. 117 below, D. • Read 'मंद (९). •see p.117 below, E.
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy