SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ 328 THE INDIAN ANTIQUARY. [DECEMBER, 1904. 26 v.265,266. यो नरोपकरोत्यन्यमात्मन्येवापराध्यति । दुमन्त्रस्योपदेष्टैव दुर्मन्लेण निहन्यते ।। Cf. Kathas. XX. 218; Mark. Pur. cxVIII. 17, 18. 27 लघिमा सुलभस्तात बहुभिश्चाधिगम्यते । तस्य संनिहितं वेश्म मार्गश्च निरुपद्रवः ।। गौरवस्यामरा देवाः स्वेदं वस्लमकल्पयन् । तदर्पण पथा प्राप्यं विषमणोर्ध्वगामिना ।। v.287-290. 28 श्रेष्ठो मां प्रति यो बुद्ध्या चिन्तयत्यात्मनो हितम् । यः शृणोति सतां मत्त्रं सोपि श्लाघ्यो न संशयः॥ यस्तु नास्ति स्वयं प्राज्ञो न च कर्तु व्यवस्यति । हितवाक्यानि मित्राणामधमं विद्धि तं जनम् ।। v. 293-207. भोजयेः स्वगृहे मित्रममित्रं च निवारयः । भूयिष्ठं तु निमन्त्र्यास्ते य आसन्ननिवासिनः ।। ज्ञातव्यो गृहवृत्तान्ते बान्धवप्रतिवेशिनौ । बद्धा परिकर बन्धुरबड्वान्योभधावति ।। हृच्छल्यं कुप्रतीवेशी साधू रममनुत्तमम् । विपत्तौ शरणीभूतं सौख्यदं कीर्तिवर्धनम् ॥ Cf. Paichat. V.60; 70. .. v. 342-848. 30 प्रीतिः प्रीत्या प्रतिग्राह्या दर्शनेन च दर्शनम् । दावा दानपरे भाव्यमदात्रा दानरोधिनि ।। of. M. Bh. V. 1449%; Paichat. v. 84. 31 अल्पमल्पं शनैश्चयं तच्च कार्य दिने दिने । चिन्वतो रक्षतश्चान्ते भूयो भूयो भविष्यति । v.354,355. v. 361,362. 32 अस्ति ग्रहीतुमातृप्ति भद्रमेतत्प्रियंकरम् । नास्तीति सुमहदुःखमिदं तात विमृश्यताम् ॥ 1. 366, 367.
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy