SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ DECEMBER, 1904.] YAVANASATAKAM. 329 33 उपरिष्टादधस्ताच ग्रहीतव्यं यथारूचि । भाण्डमध्यस्थितं रक्ष्यं बुने रक्षितुमप्रियम् ।। 1. 368,369. न ते सीमन्तिनी चेतो मधुजिला विलोभयेत् । अभिसृत्य स्मराकृष्टा पानश्रीणीपयोधरा ॥ 1.373,374. v.715,716. न बहतिथिना भाव्यं न चानतिथिना त्वया । न च धूर्तसहायेन न च साधुविरोधिना ॥ 36 न दोषेणवगन्तव्यमाकिंचन्यं मनस्विना । देवदन्तं हि दारिद्यमनिष्टं हृदयंकषम् ॥ MIMNERMUS. 1. 717,718. 37 । षष्टिवर्षस्य मे मृत्युभवेदिति वरो मम । आयुषश्चानयेदन्तं व्याधिचिन्तादिभिविना ॥ SOLON. 38 न कश्चित्सुखसंपन्नो दुःखभारेण पीड्यते । यो मनुष्यकुले जातः सर्पति वसुधातले ॥ C.T.5. 39 बहवो धनिनः पापा दरिद्रन्ति च सजनाः ।। एतद्विधिहितं लोके वयं तु न वृणीमहे ।। पुण्यादभ्युदयं तेषां यस्माइर्मः सनातनः। , वित्तानि तु मनुष्याणां गवराणि क्षणे क्षणे ॥ 40 नाहं पञ्चत्वमृच्छेयमन्येषामश्रुभिर्विना। अहो दुःखमिति ब्रूयाइन्धुवर्गो मृते मयि ॥ THROGNIS. धर्म श्रेष्ठतमं मन्ये वरिष्ठां तु विरोगताम् । .. किं तु पियतमं वस्तु तल्लब्धं यदभीप्ससि ॥ 41 Cfr.513 Subhashitam.929 115.
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy