SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ... DECEMBER, 1904.] YAVANASATAKAM. 327 20 न हि कश्चिदुपायोस्ति क्षुद्रोगं विनिग्रहितुम् । यस्य हेतोस्तितिक्षन्ते श्रमान्बहुविधानराः ॥ नावो दीररित्रैश्च योजयन्ति बुभुक्षया । तितीर्षन्त उदन्वन्तं रणेषु च युयुत्सवः॥ 21 न शोच्यं मरणं पुंसः शेते यो निहतः शरैः। रतणे स्वकुदुम्बस्य गवाश्वस्य च पालने ॥ 5286-28. 5470-472. HESIOD. (Opera et Dies.) कुलालश्च कुलालाय वणिजे वणिगीय॑ति । दरिद्रश्च दरिद्राय गायनाय च गायनः॥ Cf. Malav. v. 19. v. 25,26. 28 v. 101-103. भयानां पृथिवी पूर्णा पूर्णे ब्धिः प्रसरन्ति च । व्याधयः परितो जन्तून्स्वयंजाताः पदे पदे ।। C. 7.60. 24 नाद्य सूनुः पितुर्भक्तो न च सुनौ रतः पिता । मित्रं नाद्रियते मित्रं नातिथिश्च प्रतीच्छकम् ।। न भातैव प्रियो भ्रातुः पूर्वकाले यथाभवत् । विजजृम्भे मनोमादः पूज्यते पापकर्मकृत् ॥ ... नष्टो धर्मो गता लज्जा विरलान्पश्य सज्जनान् । धूर्ती वञ्चयते गीभिः पट्टीभिः शपथैरुत ॥ ईर्ष्या निविविध मान्दुर्मुखी घोररूपिणी । परव्यसनसंहृष्टा धिगद्यत्वस्य दुष्टता ! Cf. Subhashitây. 3070. 25 . मूढाशयो बलीयांसं निरोढुं यो व्यवस्यति । स पराभवमामोति दुःसहां च विमाननाम् ॥ Cf. Parichat. III. 126; I. 227; IV. 24.
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy