SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ 326 THE INDIAN ANTIQUARY. [DECEMBER, 1904. 2147, 148. न तथान्यद्यशो भाति यावज्जीवसि भूतले । यथा यलभ्यते हस्तैः पादैश्चाजिषु जिस्वरैः ॥ Cf. M. Bh. V. 1256. 14 न सर्वेषां मनुष्याणां सर्वान्देवा ददुर्गुणान् । स्वाकृातें च विवेकं च दिव्यां चापि सरस्वतीम् ।। एकोङ्गदुर्बलत्वेन वैरूप्येण च योजितः । यस्य वाक्पटुता वक्ते शृण्वतां तृप्तिदायिनी॥ अन्यो रूपविशेषेण सर्वेभ्यो व्यतिरिच्यते । न यस्मै ददिरे देवा हद्दमां मधुजिव्हताम् ॥ C. Bahudarsana 36. 2168-175. 15 .34-36. पितृपैतामहे स्थाने यस्सौख्यं हृदि जायते । न तद्देशान्तरे लभ्य विभवेषु महत्स्वपि ।। cf.7.93%3 Paichat. III. 92%; V.49. 16 क्षेत्रं कर्तु वरं मन्ये नरस्याधनिनो भुवि । न तु सर्वकुलं थास्तुं प्रेतानां यममन्दिरे ॥ 1489--491. 17 तं हि माघुणिका नित्यं ध्यायन्ते मनसा नरम् । यो गृहे प्रतिजग्राह पूजयामास चादरात् ॥ .54,55. 18 तुल्यदोषाववैम्येतौ तिष्ठन्तं योतिथि गृहे । निष्काशयितुमिच्छेत यियासुं च निरोधयेत् ॥ 072,73. भिक्षार्थेन मनुष्या यत्पर्ययन्ति वसुंधराम् । सहमाना महाक्लेशांस्तस्मिन्निन्यो हतोदरः॥ C.Paichat.I. 256. 0344,345.
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy