SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ DECEMBER, 1904.] YAVANASATAKAM. 325 न हि प्राणिषु सर्वेषु महीतलविसर्पिषु । शोचनीयतरः कश्चिन्मनुष्यादिति मे मतिः ॥ Cf.v. 38. ...P446,447. सूहमा जिहा बहून्यस्यां विविधानि वचांसि च । यादृशं तु भवेदुक्तं प्रत्युक्तमपि तादृशम् ॥ Cr. Subhashitarn. 192, 198. 1248-250. 7 एतद्भवति मानां देवैः पूर्वविनिर्मितम् । दुःखादापतितुं दुःखं ते स्वयं सुखमासते ॥ 0525, 526. 8 तगीतं सर्वगीतानां प्रशंसन्ति हि मानुषाः। येनापूर्वेण कर्णानि हियन्ते हृदयानि च ॥ 4351, 352. 4892,398. 2276,277. बहुमान्यमधीशस्वमचिरादि महाधनैः । पूर्यते भवनं राज्ञो यशव विवर्धते ॥ C.T.96. 10 . समाः कतिपये सन्ति पापीयांसो न दुर्लभाः। श्रेयांसस्तु पितुः पुत्रा विद्यन्ते यदि पञ्चषाः ॥ 11 न प्रशस्यतरं किंचिन्न तादृत्तृप्तिकारकम् । यथा भर्ता च भार्या च द्वावन्योऽन्यवशानुगौ । दुर्जनानां मनःशल्यं सुहृदां नयनोत्सवः। भूयिष्ठं तु महाप्रीत्या सुखयन्ती परस्परम् ।। Cf. Mark. Pur. XXI. 69. - 12 विधिना प्रेषितं विछि याचकं चातिथिं च ते । सत्कारेण प्रयच्छास्मै दानं स्वल्पमाप प्रियम् ॥ 1182-185. 6207,208.
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy