SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ 194 THE INDIAN ANTIQUARY. [JULY, 1904. Again, in his Madanabhúshanabhäņa: याः सर्वल सुधासमाः सुरभितं कुर्वन्ति दिमण्डलं , याभ्यश्थ्योतति माधुरी बुधमनःसन्तोषसन्दायिनी । याश्चावेक्ष्य सभासदामतितरां मान्या वयं तादृशा मप्पायज्वकविगिरां कवयिता किं नो भयं संसदः ॥ पारिपाश्चिक:--अस्ति जानामि ॥ तातो यस्य चिदम्बरेश्वर इति प्रख्यातनामा मखी यद्रालिंदिवदत्तहव्यनिवहादानककृत्याः सुराः । श्रीवत्सान्वयवारिधीन्दुरवसद्यः किल्लयूर्नामनि श्रीमान्विश्रुतकीर्तिराईहृदयः पुण्येऽग्रहारे सुधीः ॥ अद्य खलु तत्तनयोऽयं गौरीमायूरमध्यास्ते । सूत्रधारः-(साभ्युपगमम्) प्रख्यातविद्याः खलु तवंशीया जगत्याम् । पारिपाश्विकः--(सशिरःकम्पम्) अस्ति किममुना कविना प्रणीतः प्रबन्धः। सूत्रधारः-- किं न श्रुतः कविवरेण कृतस्त्वयासौ भाणः सभाजनवशीकरणप्रवीणः । द्रष्टुर्जनस्य हृदयं परतो निरुन्धे तत्तादृशो मदनभूषणनामधेयः ॥ In conclusion, I give a rovisod pedigree of the Maratha Rajas of Tanjore, based partly on the extracts printed below it : Varitakshitindra. Ekanarâdhipa. Parasoji. Bhajt alias - Vira Bavtiji. Mallóji alias Vira Malji. Sáhaji alias Sahendra. Sambhaji. Sivaji. 1. Ekójt alias Venkajt (founder of the Tanjore Marktha dynasty) md. Dipambika, 1676A.D. Rakshasa. 2. Sihaji, 1684 A.D. Rudhirodgârin. 3. SurphbjiI, 1711 A.D. Vikriti. 4. Tukkoji alias Tulajajt, 1729 A. D.kilaka. A
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy