SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ JULY, 1904.) RAMABHADRA-DIKSHITA AND THE SOUTHERN POETS. 195 5. Ekôji alias Bâvá Sahib, 1736 A. D. RAkshasa (his widow). 6. Mâtu-Sri Sujana Bayi Sahib, 1737 A. D. 8. Pratapasimha, 1741 A. D. Randra. 9. Tulajaji, 1765A.D. Târana. 10. Amarasimhat 1788A.D. Plavaiign. (His adopted son) 11. Surphoji ft.,1800 A. D. Kålayukta. 12. Sivaji, 1833 A. D.-1855 A. D. Nandana. Kåtturaja or Sahaji II., whose relationship is still uncertain, reigned as the seventh prince for about a year. आसीदाशावकाशप्रमृतसितयशा दक्षिणाशाविभूषा शौर्यस्त्रीकेलिसौधायितकरकमलोदग्रराजत्कृपाणः । नानादेशोपसीददुधजननिकरस्तूयमानावदानश्चण्डशोरन्ववाये त्रिभुवनमहिते श्रीवराटक्षितीन्द्रः ॥ तदन्ववाये प्रथितप्रभावः श्रीमानभूदेकनराधिपो यः । औदार्यशौर्यादिगुणैरवन्यां पुरातनक्षोणिभूतोऽत्यशेत ।। तस्मादजायत निजायतनं गुणानामाजानबोधविमलः परसोजिनामा । यस्य प्रतापदहनं करवालधूमः प्राप्ताविपक्षमनुमापयतीह चिलम् ।। अस्तोकाचक्रवालाचलवलयलसत्कीर्तिरासीदमुष्मादासिक्तारातिभूमीपरिबृढदलनोक्षामभीमप्रतापः । । तत्तादृग्दानलक्ष्मीविहरणकलनासौधहस्तारविन्दो भूयः पुण्यैरगण्यैर्जनकमनुसरन्वीरबावाजिनामा ।। तस्मादुद्यत्प्रतापः कमलभव इवाभ्यस्तसत्यानुवृत्तिजज्ञे पाठीनकेतुप्रमथन इव प्राप्तभूरिप्रकर्षः । । क्ष्मालक्ष्मीसाहचर्यस्फुरदुरुमहिमा पद्मनाभेन तुल्यः प्रौढत्यागावधूतामरतरुविभवो वीरमालोजिनामा । तस्यासीत्पूर्णपुण्यः सुरयुवतिगणस्तूयमानप्रशस्तिः सूनुः शाहेन्द्रनामार्जुन इव नियतं धर्ममार्गानुसारी | राकानीहारभानुद्युतिहसनरुचिर्भासुरा यस्य कीर्तिर्दानश्रीश्चोंन्जिजृम्भे सततमधिधरं कर्णमार्गप्रवृत्ता ॥ तस्मादनेरिवासन्विधिहरहरयः पूर्वपुण्यप्रभावादेकक्ष्मापालशंभुक्षितिपतिशिवभूजानयो नामतो ये। तल ज्येष्ठो गुणौधैरपि च जननतः शंभुभूमीमहेन्द्रो धीरस्तस्यानुजन्मा शिवनृपतिरभूदेकभूभृत्ततोपि ।।
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy