SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ MAY, 1904.) RAMABHADRA DIKSHITA AND THE SOUTHERN POETS. 14] (11) (10) निहत्य युधि ताटकां सह बलैः सुबाहुं तथा करालमपि राघवो यमपुरीमनैषीदिति । यमपहितवाचिकं निशमयन्वृषा मन्यते निशाटवधनाटकप्रथमभूमिकोपक्रमम् ॥ १॥ Janakiparinayandtaka, IV. Act. येन पौडेन मध्येमाह तरसभरालंक्रियाकल्पकेन श्लोकानुत्पादयिना रजनिचरकुलोत्पाटनानाटकस्य । न्यस्तं प्रस्तावनायाः सपदि किल पदे ताडनं ताटकायाः सोऽस्माकं रामबाणः सुललितरचना सूक्तिमाविष्करोतु ॥ १०॥ Ramabdnastava. करोमि हृदयाम्बुजे कमपि वीरमम्भोनिधेनिबन्धनमबिन्धनज्वलनबन्धुतूणीशयम् । न कश्चिदपि दृश्यते जगति यस्य शक्तो जये स्मरं प्रहितजानकीनयनपञ्चबाणं विना ॥ २ ॥ Paribháshdvrittivyakhyûna. The above verse occurs as the 12th verse in the 1st Nishyanda in the Ramastavakarnarasdyana, (12) गुण्डालेन सलीलमेष कलभो वक्त्रान्मृणालोज्ज्वलं जृम्भारम्भविकस्वरान्मृगपतेदंष्ट्राकरान्कर्षति ।। एषा वत्सतरी च मातरि तृणान्यत्तुं गतायां क्वचिदीपिन्या वरकन्दरस्थितिजुषः स्तन्य पयथूषति ॥ ३९ ॥ ___ Janakiparinayanataka, I. Act. यत्र काननचरो गजराजो वीतकर्दमणालविशङ्की ॥ जम्भणेषु चटुलेन करेण व्याचकर्ष किल केसरिदंष्ट्राम् ॥२॥२॥ यल चत्वरमपास्य तटान्ते चर्वितं गवि तुणानि गतायाम । 'द्वीपिनी रसनया परिलिह्य स्तन्यमर्पयति वत्सतरस्य ॥२४॥ Patanjalicharita. (18) खेल माब्जमालं शकलितरणकृदुन्दुभिक्रूरशृङ्गं कक्षपक्षिप्तरक्षःपतिविधुतशिरःप्रान्तघातक्षमान्तम् । तारावक्षोजभाराहतघुसणरसं वालिनो बाहुमध्यं विध्यन्बाणो विदध्यान्मम शुभमनिशं रामतूणीरधामा ॥ ६७ ॥ Janakiparinayandtaka, VI. Act. Vide 59th verse in the Banastata.
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy