SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY. [MAT, 1904. यावद्वाणसमीरवारितमहामायारजोदुर्दिना तेन क्षत्रियबालकेन बलिना दृष्ट्वा पुरस्ताटकाम् | हन्त स्त्रीति जुगुप्सया शिथिलितो मौर्वीविकर्षी करी वेगादुत्पतितेन तावदिषुणा सा च स्वयं चिच्छिदे ॥ ३॥ Janakiparinayandtaka, III. Act. यज्ञो मे भवितेति कोसलपतिं दारैः सुतैश्चानयबुद्धस्ताटकयास्मि वर्मनि रजोवृष्टिं सृजन्स्या भृशम् । वत्से स्त्रीति परामुखेप्युदपतद्वाणः स्वयं कार्मुकाभिन्ना तेन भुजान्तरे महति सा जीवं जहावञ्जसा ॥ ३५ ॥ _Janakiparinayanātaka, IV. Act. (15) प्राप्यानुज्ञामभिज्ञात्कुशिककुलभुवस्तापसास्कोपसान्द्रे स्वामिन्युन्मोक्तुकामेऽप्यनुचितमिदमित्यन्तरुद्भिन्नचिन्तः। कंचित्कालं विलम्ब्य स्मृतनिखिलजगद्रक्षणस्तरक्षणं यः संतापं ताटकाया व्यधित युधि तमेवाश्रये रामबाणम् ॥ ५ ॥ Ralmabánastara. प्रभ्रष्टरत्नमकुटं पतितासिखेडं विसस्तकेशमभितस्ततपाणिपादम् । मारीचमभ्रमिव चण्डमरुविधुन्वन्निन्ये क्वचिद्रघुकिशोरशरः क्षणेन ॥ ६॥ Janakiparinayanduka, III. Act. मौलिभश्यकिरीटं गलपरिविगलच्चारमुक्ताकलापं । बासोद्यन्मुष्टिबन्धश्लथकरयुगलसंसमानासिखेटम् ॥ १५ ॥ सस्तव्यालोलकेशे सतकरचरणच्छादिताशावकाशे ॥ १६ ॥ क्षिप्तश्चण्डानिलेनाम्बुद इव गगने * * ॥ १९ ॥ Ramábánastara. (To be continued.)
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy