SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 140 THE INDIAN ANTIQUARY. [MA. 1904 विराधः-(दृष्ट्या स्वगतम्) एषा निरतिशयरूपलावण्या जानकी । (साश्चर्यम्) अपूर्वा खल्वियं वेधसो विरचना । अथवा । उर्व मीरदवृन्दमैन्दवमिदं विम्बं वधो निर्मितं व्योम्नः पल्वलचिनितस्य निहिती शैलावुपर्युनती। .. किंचापः पुलिनोचयस्य कदलीकाण्डाववाप्रोपितो तन्मन्ये चतुरस्य पुष्पधनुषः सर्गोश्यमन्यादृशः ॥ २२॥ Janakiparinayankļaka, V. Act. कालीहर्यक्षकण्ठध्वनिभरपरुषं कुर्वतोरहहास . . साटोपन्यस्तपादक्रमनमदवनि भ्राम्यतोर्मण्डलेन । निर्घातक्रूरमुष्टिमहतबृहदुरस्तारठात्कारपोरा . युशारम्भा हिडिम्बानिलसुतबलयोर्मल्लयोरुल्लसन्ति ॥ १४८ ॥ Spiagaratlakabhána. कालीहर्यक्षकण्ठध्वनिभरपरुषं कुर्वतामहहास साटोपन्यस्तपादक्रमनमितभुवां भग्नशूलद्रुमाणाम् । निर्घातक्रूरमुष्टिपहृतबृहदुरस्तारठात्कारपोरे युझे निर्दग्धलङ्गं रघुपतिविशिखं नौमि रक्षःकपीनाम् ॥ ८९॥ Ramabánastara. सखे, पश्य रमणीयतामुपवनस्य । पक्कानि प्रच्यवन्ते क्रमुकविटपिनामुच्छ्रितानां फलानि . स्पन्दन्ते राजरम्भाः फलभरनमिता वाति मन्दानिलोप । . संदृश्यन्ते विपाकच्युतमधुरफलव्याप्तमूला रसाला भारणामी फलानां युवतिकुचभरस्पर्धिनी नालिकेराः ॥२०५ ॥ Sringdratilakabhána. विद्युजिहः अहो रामणीयकं मुनेराश्रमस्य । इह हि पक्कानि प्रच्यवन्ते क्रमुकविटपिनामुच्छूितानां फलानि स्पन्दन्ते राजरम्भाः फलभरनमिता वाति मन्दानिलोप । संदृश्यन्ते विपाकच्युतमधुरफलव्याप्तमूला रसाला भारणामी फलानां युवतिकचभरस्पर्धिनो नालिकेराः॥४॥ Janakiparinayanagaka, II. Act.
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy